This page has been fully proofread once and needs a second look.

प्रभूतविद्वेषहुताशनान्त:-
स्फुरच्छिखादग्धमुखेन हन्त ।
खलु त्वया मत्सुखदा ममेयं
टीका न दूष्या त्वयि मेऽञ्जलिः सा[^१] ॥२॥
 
तत्र कृतौ[^२] उपोद्दाघातम् श्रादौ प्रख्स्तूयते । इह काश्मीर विषये
बोधिसत्त्वदेशौयो मुनीन्द्र प्रवचन [^३]कृपापारावारौरीणसान्द्रो[^४] महा-
करुणाप्रगुणीकृत हृदयात्मा सर्व्वज्ञमित्रो नाम भिक्षुरभवत् । स
चिन्तामणिरिवार्थिनां थाभिलषितार्थसंपादनाद्दातृत्वेन जगति
विख्यातः स्वयमेव स्वमर्थजातमर्थिभ्यो विसृज्य चौचीवरपात्रविभवो
देशान्तरं व्रजन् वज्रमुकुटस्य राजो विषयमगमत् । तत्र जरा-
जर्जरीकृतं परित्यक्तपरिजनं द्विजमेकम् अध्वन्यपश्यत् । स कथा-
प्रसङ्गेन एवंविधवार्द्धकेऽपि क् गन्तव्यं त्वयेति कृपयाकृष्टः सन्नाह
[^५]स्वसुतापरिणयनार्थंमर्थमम्र्थमभ्यर्थयितुम् अपि च सर्व्वज्ञमित्रस्य भिक्षो-
रन्तिकम् । त्र्यं स्वविभवजातमर्थिम्यो विभज्य स भिक्षुर्देशा-
न्तरं[^६] गत इति किं न श्रुतम् ? इत्युकोक्तो वार्द्धकमुनिः सुचिर-
मभिनिःश्वस्य निश्चेष्ट इव मुहूर्त्तमवातिष्ठत । ततस्तमेवंविधं
करुणमनुशोचन्तमेव सर्व्वज्ञमित्र इति समाश्वासयन्नवाच । मैव-
धौधीरो भव अहं ते सर्व्वमभिमतं सम्पादयिष्यामौमीत्युक्त्वा तमा-
-----------------------------------------------------------------------------------------
[^१]
Orig. J
चैषे । [^२] Orig. प्रवचना ।
 
वुतौ ।
[^३]
Orig. ससुता ।
 
प्रवचना । [^४] Orig. बुतौ ।
8
पान्द्रो ।
[^५]
Orig. पान्द्रो ।
 
ससुता । [^] Orig. भिक्षुर्जोर्देशान्तरं ।