This page has been fully proofread once and needs a second look.

आमुखम्
 
संस्कृतसरखत्याः समुन्मेषो विकासः प्रभावश्च न केवलं उद्ग्रन्थेषु, महाकाव्यादिषु, अन्यासु विस्तृतासु रचनासु, किन्तु लघुषु ग्रन्थेषु, खण्डकाव्येषु, शतकेषु, स्तुतिषु, सुभाषितेषु, भाणप्रहसनप्रेक्षणकादिषु च दृश्यते । प्राचीनेऽपि काले महाकविप्रतिभाभिः खण्डकाव्येष्वपि लीलायितम् । भर्तृहर्यमरुमयूरादीनां शतकानि प्रसिद्धान्येव । अर्वाचीने तु काले कवीनां संरम्भः विशिष्य खण्डकाव्येषु बहुधा प्रचक्राम। अद्यतने काले संस्कृतपरिशीलकानां महाग्रन्थानां
प्रकाशने यावान् संरम्भ आदितो बभूव, तावान् आदित एव जजागार लघुकाव्यानां संकलने समाखादने च । हेबर्लिन्-विद्यासागरप्रभृतिभिः संपादिताः काव्यसङ्ग्रहाः गतशताब्द्या मध्ये उत्तरार्धे च कलकत्तानगरीतः प्रकाशिताः । पश्चान्मुम्बापुर्या प्रादुर्बभूवतुः ग्रन्थरत्नमाला, काव्यमाला गुच्छकरूपा च । संस्कृतविदुषां साहित्यरसिकानां च सुपरिचिता एव काव्यमालागुच्छकाः यत्र १३१ लघुग्रन्था मुद्रिताः । काव्यमालागुच्छकानां चतुर्दशो भाग: १९०६ - तमे वर्षे प्रकटितः। तदनन्तरमेतादृशं लघुग्रन्थप्रकाशनकार्यं विच्छिन्नमेव बभूव, तत्र कस्यापि श्रद्धा नोदियाय । अस्मिन्नेव समये हस्तलिखितमातृकानां मार्गणं, सञ्चयश्च भारते तत्र तत्र केन्द्रे प्रावर्तित । बृहतां ग्रन्थानां बहुकोशसंवादसंशोधनपूर्व संस्करणं प्रकाशनं च संस्कृतोद्योगिनां मुख्यप्रवृत्तितया स्त्यायते स्म । किन्तु लघवो ग्रन्थाः परःशतमगणिता मातृकास्वेव शेरते स्म । कचित् हस्तलिखितकोशागारनिर्वाहकैः कैश्चित् लघुग्रन्थप्रकाशनार्थं प्रयत्न उपात्तः, यथा केरलेषु अनन्तशयनक्षेत्रे ।
 
केन्द्रशासननियोजितेन संस्कृतायोगेन विचारितेषु विषयेषु अयमप्यन्यतमः यदस्य महतो हस्तलिखितग्रन्थराशेः प्रकाशनार्थं प्रयत्नविशेषः कार्य इति । आयोगापत्यभूतेन तिरुप्पति-केन्द्रीय-संस्कृत-विद्यापीठेन आयोगनिर्दिष्टानि संस्कृताभिवृद्धिकार्याणि यावत्संभवं यावच्छवयं निर्वर्तनीयानि । एवं च विद्यापीठस्य यः प्रथमः समावर्तनसहोत्सवोऽभूत्, यत्र तदानींतनकेन्द्रीयशिक्षामन्त्रिणः डा० श्री-श्रीमालिमहोदयाः सन्निहिताः, तदा विद्यापीठकार्यकलापरूपरेखानिर्देशावसरे