This page has been fully proofread once and needs a second look.

॥ सोमनाथशतकम् ॥
 
[^१]सीतेशाभ्राभिराम श्रितवन [^२]सशमन्नातताता(त्रात आत्ता ?)र्थिकाम
[^३]च्छन्नाब्धे वालिवान(?)श्रितभृतहनुमन् ग्रस्तलङ्केश राम ॥ १०६ ॥
 
[^४]आपाण्डो कामपाल प्रभृतहल बल श्यामवासो विशाल
[^५]श्रीबुद्ध श्रुत्यपाल प्रदय दशबल म्लेच्छभित् कल्किता(का?)ल‍[^६] ।
[^७]कृष्णामीरच्छचेतः सुरभिप ललित श्याम गोपीसमेत
[^८]व्यालारे कंसजेतर्नर मदनपितर्वासुदेव प्रणेतः ॥ १०७ ॥
 
[^९]पद्मिन् राजत्कृपाणेतगद धृतमणे कम्बुभृच्चक्रपाणे
सूर्यात्मन् देव बाणेज्यतम इभशृणे श्रीपते शार्ङ्गपाणे ।
विष्णो पक्षीन्द्रकेतोऽच्युत गजप हितोदात्त लोकेश हेतो
पीतक्षौमानिकेतोदरजगदभि(मि?)तोदस्तभीर्लोकसेतो ॥ १०८ ॥
 
वैकुण्ठाम्भोधिशायिन् विधिप मधुजयिन् पुण्डरीकाक्ष मायिन्
चिन्मूर्ते वित्तदायिन्नविषम विषयिन् यज्ञभूः सोमपायिन् ।
भूयः शान्त्यै विशोकाष्टसहितशतकाख्याभिरालीनलोका
संबोध्यैवं [^१०]हृदोका विदलितकलिका मूर्तिरध्यस्तगोका ॥ १०९ ॥
 
[^१] रामावतारवर्णनम् ।
 
[^२] अशुद्धा मातृका । शमिनां त्रातृत्वं अर्थिकामपूरकत्वं च विवक्षितम् ।
 
[^३] छन्नाब्धे सेतुबन्धनेनेत्यर्थ: । उपरि वालिहन् आश्रित० इति स्यात् ।
 
[^४] बलरामस्य वर्णनमत्र ।
 
[^५] श्रीबुद्ध श्रुतेरपाल अपालक ।
 
[^६] म्लेच्छेत्यारभ्य कल्की प्रस्तूयते । कल्किन: पापिन: कलियुगीयाः तेषां काल:।
 
[^७] कृष्णावतारोऽत्र । कृष्ण अभी: अच्छचेतः इति पदच्छेदः ।
 
[^८] व्यालारे कालियसर्पदमन । प्रकृष्टनेतः । अतः परं सामान्येन विष्णुः सम्बोध्यते ।
 
[^९] पद्मिन् पद्मनाभ । इता प्राप्ता गदायेन । देवबाण त्रिपुरवघे महादेवस्थ बाणभूत । इज्यतम । इभश्रृणे हस्तिशिक्षक। गजप गजेन्द्ररक्षक ] अथवा गजपहित गजेन्द्रानुकूल । हेतो सर्वस्येति शेष: । पीतक्षौम, अनिकेत, उदरजगत् ।
 
[^१०] हनिवासा । कलिका, गोका, इत्युभयत्र कलिः, गौः इति शब्दयो: स्वार्थे कप्रत्ययः ।