This page has been fully proofread once and needs a second look.

॥ सोमनाथशतकम् ॥
 

 
[^
११
 
]सीतेशाम्भ्राभिराम श्रितवन [^ ]सशमन्नातताता (त्रात आत्ता ? ) र्थिकाम

[^
]च्छन्नाब्धे वालिवान (?) श्रितभृतहनुमन् ग्रस्तलङ्केश राम ॥ १०६ ॥
 

 
[^
]आपाण्डो कामपाल प्रभृतहल बल श्यामवासो विशाल
"

[^५]
श्रीबुद्ध श्रुत्यपाल प्रदय दशबल म्लेच्छभित् कल्किता (का?)ल‍
[^६] ।
[^
]कृष्णामीरच्छचेतः सुरभिप ललित श्याम गोपीसमेत

[^८]
व्यालारे कंसजेतर्नर मदनपितर्वासुदेव प्रणेतः ॥ १०७ ॥
 

 
[^
]पद्मिन् राजत्कृपाणेतगद धृतमणे कम्बुभृच्चक्रपाणे

सूर्यात्मन् देव बाणेज्यतम इशृणे श्रीपते शार्ङ्गपाणे ।

विष्णो पक्षीन्द्रकेतोऽच्युत गजप हितोदात्त लोकेश हेतो

पीतक्षौमानिकेतोदरजगदभि(मि?) तो दस्त भीर्लोकसेतो ॥ १०८ ॥
 

 
वैकुण्ठाम्भोधिशायिन् विधिप मधुजयिन् पुण्डरीकाक्ष मायिन्

चिन्मूर्ते वित्तदायिन्नविषम विषयिन् यज्ञभूः सोमपायिन् ।

भूयः शान्त्यै विशोकाष्टसहितशतकाख्याभिरालीनलोका

संबोध्यैवं [^१० ]हृदोका विदलितकलिका मूर्तिरध्यस्तगोका ॥ १०९ ॥
 

 
[^
.] रामावतारवर्णनम् ।
 
[^
] अशुद्धा मातृका । शमिनां त्रातृत्वं अर्थिकाम-
पूरकत्वं च विवक्षितम् ।
 
[^
.] छन्नाब्धे सेतुबन्धनेनेत्यर्थ: । उपरि वालिहन् आश्रित०
इति स्यात् ।
 

 
[^
.
 

 

 
] बलरामस्य वर्णनमत्र ।
 
[^
.] श्रीबुद्ध श्रुतेरपाल अपालक ।
 
[^
.] म्लेच्छेत्यारभ्य
कल्की प्रस्तूयते । कल्किन: पापिन: कलियुगीयाः तेषां काल:
 
[^
.] कृष्णावतारोऽत्र ।
कृष्ण अभी: अच्छचेतः इति पदच्छेदः ।
 
[^
.] व्यालारे कालियसर्पदमन । प्रकृष्टनेतः ।
 
अतः परं सामान्येन विष्णुः सम्बोध्यते ।
 
अतः परं

 
[^९]
पद्मिन् पद्मनाभ । इता प्राप्ता गदायेन । देवबाण त्रिपुरवघे महादेवस्थ
बाणभूत । इज्यतम । इभश्रृणे हस्तिशिक्षक गजप गजेन्द्ररक्षक ] अथवा गजपहित
गजेन्द्रानुकूल । हेतो सर्वस्येति शेष: । पीतक्षौम, अनिकेत, उदरजगत् ।
 

 
१०. हनिवासा । कलिका, गोका, इत्युभयत्र कलिः, गौः इति शब्दयो:
स्वार्थे कप्रत्ययः ।