This page has not been fully proofread.

११०
 
॥ मलयमारुतः ॥
 

 
एवं संबोधनीयाष्टसहितशतया नामपकचाच्छकाया

दुर्वारस्फारमायाश्रमहरणधिया व्यक्तिरेषाऽनपाया ॥ १०३ ॥
 

 
३गोपोदारप्रचारे ललिततरतनौ प्राप्तभामे कदाचित्

भिन्दाने नागदेहं विषमविषसखे भूतिपात्रेऽतिमात्रम् ।

अब्जेन भ्राजमाने सततधृतशिवे चित्तजन्मान्तहेतौ

चेतः सर्वे विमुच्यानुरज समतया त्वं मुरारौ पुरौवा (पुरारौ ) ॥१०४ ॥
 

 
क्षीराब्ध्यम्भोविहारप्रिय निगमचर प्रस्फुरच्छङ्खमार ४

श्रीकूर्मागाधसार स्थिरघरणिधर स्वाश्रयाकृत्युदार ५ ।

६ पोत्रिन् दंष्ट्राकरालोद्धृतधर सबलोद्वेलसिन्धो दयालो

७ पुंसिंह प्रेष्ठबालोत्कटसट घवलोद्भिन्न दैत्याशयालो ॥ १०५ ॥
 
'

 
[^८]
बल्यर्थिन् छद्मभारिन् द्विज पदजसरिन्ना किपोच्चत्वधारिन्
 

[^
]वीर क्षत्रान्तकारिन् भृगुसुत समरिन् मातृभेदिन् कुठारिन् ।
 

 
[^१]
अष्टसहितशतया अष्टोत्तरशतसंख्यया ।
 
[^
] व्यक्तिरेषा, शिवस्येति शेषः ।

 
[^
.] अत्रत्यानि पदानि श्लेषेण मुरारिपुरार्युभयपराणि । गोपो गवांपतिर्वृषभः, तेन

यानभूतेन उदारप्रचार इति पुरारिपरमिदम् । मुरारिपक्षे गोपा व्रजवासिनः । प्राप्तो

भामः कौपः येनेति रुद्रपक्षे ; कृष्णपक्षे प्राप्तसत्यभाम इति । नागदेहं मिन्दान इति

उभयत्र हस्तिनाशकत्वं समम् । विषसखत्वं नीलकण्ठे तत्पायित्वात् । विषमविषे

आदिशेषे इति शेषशायिनि, तत्सखत्वम् । भूतिर्भस्म, समृद्धिश्च । अब्जः सोमः,

अब्जं कौस्तुभाख्यमपां रत्नम् । सततं धृता शिवा अङ्गे येनेति अर्धनारीश्वरपक्षे ।

विष्णो: शिरसि शिवलिङ्गधारणं पाण्डुरङ्गक्षेत्रे प्रसिद्धम् । चित्तजन्मन: अन्तहेतुरिति

मदनान्तकपक्षे; चित्तस्य जन्मनश्च अन्तहेतुरिति मोक्षदायिनि विष्णौ । अनुरज

इत्यत्र भ्वादिर्घातुः ।
 

 
[^४]
शङ्खासुरमारक ।
 
[^
.] स्वाश्रय स्वप्रतिष्ठ। आकृत्युदार इतिच्छेदः ।

 
[^
.] वराह। उद्धृता धरा येन । तु तीयपादे सर्व वराहावतारविशेषणतया नेयम् ।

 
[^
.] अस्मिन् पादे सर्व नृसिंहावतारपरतया ग्राह्यम् । प्रेष्ठबालेत्यत्र बाल: प्रह्लादः ।

मित्रं दैत्यस्य हिरण्यकशिपोराशय एवालु हृदयमेव कन्दं येन ।
 

 
[^
.
 
]वामन त्रिविक्रमावतारपराण्यत्र सम्बोधनानि । नाकिप देवनायक।

उच्चत्व धारिन् त्रिविक्रम ।
 
[^
.] सर्वमत्र परशुरामपरम् ।