This page has not been fully proofread.

॥ सोमनाथशतकम् ॥
 

 
[^
]आत्मारामाविकारेश्वर जननहरेशान्त (त्त) लीलावतारे-

शाण (न) प्रौढाङ्गहारेडित दयितगिरेऽर्धाङ्गदारान्धकारे ॥ १०० ॥
 

 
विश्वादे विष्णुबाण[^२] त्रिगुण गतगुण[^] श्रीदमित्र[^४] प्रमाण-

व्यापिन् '[^५]नन्दिप्रयाण क्षितिरथ शरण त्र्यक्ष गायत्पुराण ।

मल्लारेऽन्यानधीन [^६]द्रुहिणकहृतिकृत्स्थूलविश्वात्मलीन

श्रीकण्ठाद्यन्तहीन प्रणवसुवदन श्प्रेष् दीनप्ररेक[^७] ॥ १०१ ॥
 

 
सर्वज्ञ ख्यातदानोच्चपद मृदुमनो भैरवाध्यस्तसानो
[^८]
भाख न्हस्तात्तजानो भव धवलतनो शङ्कराक्षीन्दुभानो ।

ज्ञानाब्धे हृद्यगीते वरद गणपते विश्वनाथास्तभीते

भूतेशालोकरीते मुनिमत सुगते रुद्र नागोपवीते ॥ १०२ ॥
 
6
 

 
[^९]
नीलारक्ताभिग्निरेतोऽजगवभृदजितोदारलीलोक्षकेतो

गुर्वात्मन् धर्मसेतो पशुप चितिरतोपात्तसोमात्महेतो ।
 

 
[^
.०९.
 
१.
] अविकार; ईश्वर; जननहर; ईश; आत्तलीलावतार; ईशान; प्रौढ :

अङ्गहारः तदाख्यं नृत्तकर्म यस्य सः ; ईडित; गिरिप्रिय; अर्धाङ्गकृतदार ।
 

 
[^
.] त्रिपुरवधसमये सायकीकृतविष्णो;
 
[^
.] गुणत्रयमय; निर्गुण;
 
[^
] कुबेरसख ।

 
[^
.] प्रमाणभूत; अथवा प्रमाणव्यापिन् आगमादिप्रमाणानि व्याप्य तिष्ठन् । ५. नन्दि-

वाहन । क्षिति: त्रिपुरवधसमये रथो यस्य । गायन्ति पुराणानि यस्य सः ; पुराण-

स्तूयमानमहिमन्नित्यर्थ: ।
 
[^
.] द्रुहिणस्य ब्रह्मणः कं शिरः अस्य हृतिकृत् अपहारक।

 
[^
.] दीनवदान्य; प्ररेक: दानशीलवाचको वैदिकः शब्दः ।
 

 
[^
.] अध्यस्तसानो कैलाससानुवासिन् । हस्तात्तजानो इति आसनविशेषं
निर्दिशति । हृद्यगीते इति शिक्ख गानागममूलत्वं सूचितम् । अलोकरीते
लोकातीतस्वभाव । नागयज्ञोपवीतधारिन् ।
 

 
[^
.] नीलारक्त नीललोहित; अग्निरेत: ; अजगवं शिवधनुः, तद्विभर्तीति;
उक्षकेतो वृषध्वज; पशुप पशुपते ; चितिरिति श्मशानमुपलक्षयति, तन्त्र रत;
उपात्तसोम; आत्महेतो स्वयंभो ।