This page has been fully proofread twice.

॥ सोमनाथशतकम् ॥
 
भुञ्जन्दायं[^१] स कायं भृतजर[^२]मवयन् भाव्यपायं[^३] बतायं
तत्रोपायं स्थिरायं[^४] सपदि वितनुतामेतमायंस्तु[^५] काशीम् ।
[^६]रायं दत्वान्तरायं गिरिशगुणगणं साधु गायन्नमायं
पायंपायं द्युनद्याः सलिलमनुसरेतं सदम्बासहायम्[^७] ॥ ९४ ॥
 
[^८]भूरीभूतार्तिधारी क्षितिभृदनुचरीभावतः पुत्रनारी-
पोषायोद्योगकारी गहनगिरिदरीवार्धिवारिप्रचारी ।
[^९]दूरीकर्तुे शरीरी भ्रममिममुररीकर्तुमन्ते स्मरारी-
भावं चार्यानुसारी[^१०] पिबतु शिवपुरीसिन्धु[^११]वारीण्यवैरी[^१२] ॥ ९५ ॥
 
यातायातानि कामं महति भववने कर्मशक्तैः क्रियन्तां
कान्तासन्तानवित्तादितरुफलरसं पातुमापातरम्यम् ।
किंतूमाकान्तकल्पद्रुममुकुटफलश्च्योतदानन्दवन्यां
[^१३]स्थाता पातास्मि दत्तामृतममृतमहं क्लान्तिशान्त्यै नितान्तम् ॥ ९६ ॥
 
[^१४]शस्तायस्तात्मचिन्ताविरहितमनसस्तामतस्तापजाता-
ज्जन्तोस्तावन्निरस्तापरणु[^१५]मजनतस्तारणः स्तावकानाम्[^१६] ।
 
[^१] स्वं भागम् ।
 
[^२] भृता जरा यस्मिन् तादृशं कायम् ।
 
[^३] भाव्यपायम् अवयन् जानन् ।
 
[^४] स्थिर: अय: शुभावही विधिः यस्य तम् । अथवा स्थिर: आय: लाभः यस्य तम् ।
 
[^५] आयन् तु काशीम् ।
 
[^६] अन्तरायभूतं रायं धनं परेभ्यो दत्त्वा ।
 
[^७] 'सदम्बा' इत्यत्र 'सदाम्बा' इत्यपि स्यात्पाठः ।
 
[^८] बह्वार्तिधरः । क्षितिभृदनुचरीभावः राजसेवा, ततः ।
 
[^९] इमं भ्रमं दूरीकर्तुम् । अन्ते शिवभावमुररीकर्तुं च ।
 
[^१०] आर्यानुसारी सज्जनानुसारी ।
 
[^११] शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा ।
 
[^१२] अवैरी सन्न्यस्तवैरभावस्सन् ।
 
[^१३] आनन्दवन्यां काश्यां स्थाता, दत्तामृतम् अमृतत्वदायि । अमृतं जलं गाङ्गं पातास्मि पिबन् अस्मि ।
 
[^१४] एतावत्पर्यन्तं काशीस्थगङ्गाविषयकाः श्लोकाः । इतः परं तत्रत्यक्षिवपरा: श्लोका: । शस्तः हिंसित: आयस्तः तादृश: आत्मचिन्ताविरहितमनाश्च तस्य । तापजातात् तापत्रयजातात् तामतः खेदतः ।
 
[^१५] अत्र अशुद्धा मातृका ।
 
[^१६] स्तावकानां स्तोतॄणां तारणम् ।