This page has been fully proofread once and needs a second look.

१०६
 
॥ मलयमारुतः ॥
 

 
खेदच्छेदः कदा स्यात्प्रभ[^१] भव भवतोन्नामितावामकर्णी [^
]
लम्बस्वापावलम्बात् सततभवपथभ्रान्तितः श्रान्तिभाजः ॥ ९० ॥
 

 
शंभो किं मां विभो हा तयितु[^]मिह न भो भावमालम्बसे त्वं

नो याचे भोगिभोगोपमितिसह [^४]महं भोगमत्रेष्टभोगः ।

नो वा रम्भोरुकुम्भोपमकुचभजनं योगिदम्भोलिपाणे [^
 
]
किं त्वम्भो मुक्तदम्भोऽर्थय उपरतये भो नभोनिम्नगायाः[^] ॥ ९१ ॥
 

 
या गङ्गाऽपास्य गङ्गाधरमुकुटमगाद्गां तदाज्ञाप्रसङ्गात् [^
]
कर्तुं जीवाननङ्गान् '[^८] रतिगतइयतान् ( ? ) [^] दुःखभङ्गानुषङ्गात् ।

[^
१° ]अङ्गाभूदै ( है ) वभङ्गात्यजथ बत वनीवायुसङ्गाद्विहङ्गा (?)

यद्वत्किं भक्तिगङ्गा कथमपि सहते बहनङ्गान् रतिर्नः ॥ ९२ ॥
 
११२ का

 
[^११]रङ्क
श्चेद्यान्ति शङ्कामिह बहुमृतितस्तैरलं काय एषोऽ-

लङ्कार्यो गाङ्गपङ्कादिभिरमृतपुरे [^१२] भीतिरेवं ध्रुवं का ।

आतङ्कानर्हि(ई)मङ्काधिगतगिरिसुतं यातु तं कालजेतुः

भाव[^१३] कालात्कलङ्काविषयमपि नतं बाणलङ्काधिपाद्यै: [^१४] ॥ ९३ ॥
 
१.

 
[^१]
'मम' इति अत्र शुद्धः पाठः स्यात् ।
 
[^
.] भवता शिवेन उन्नामितः
अवामो दक्षिणः कर्णः यथा तथा । लम्बो दीर्घ: स्वाप : मरणमित्यर्थः । काश्यां
म्रियतो नरस्य दक्षिणकर्णे शिवेन राममन्त्रोपदेशः क्रियते हि ।
 

 
[^
.] तय रक्षणे इति धातुः ।
 
[^
.] सर्पालिङ्गनसदृशम् ।
 
[^
.] योगीन्द्र इति
यावत् ।
 
[^
] दिव्यसरित: गङ्गायाः अम्भः अर्थये ।
 
·
 

 
[^
.] शिवाझाप्रसङ्गात् ।
 
[^
] मुक्तान् । अत्र काम इत्यर्थान्तरेग श्लेषः । एवं
रतिशब्देदें च भक्तिगतोऽनुरागभावः कामपत्नी चेति श्लेष: ।
 
[^
.] उपरि अशुद्धा
मातृका । रतिगतहृदयान् इति स्यात् ।
 
[^
१०.] तृतीयपादोऽशुद्ध:, तुरीयः शुद्धोऽपि
दुरन्वयः ।
 
११.

 
[^११]
कृपणाः ।
 
[^
१२.] काश्याम् ।
 
[^
१३.] कालात् क्रमेण कालजेतु: भावं शिव-
स्वरूपं यातु इत्यन्वयः । अन्यत्सर्व शिवस्वरूपविशेषणम्:
 
[^
१४] बाणरावणाचैर्नतम्
 
घैर्नतम्।