This page has been fully proofread once and needs a second look.

॥ सोमनाथशतकम् ॥
 

 
नानाकारैरसारैर्विषय तृणचयैश्चान्वितो यत्तदेनं
 

शंभो भो मारदाहिन् पुरमथन गुरो त्वं दहेरमिमृग्निमृंर्तिः ॥ ८६ ॥
 

 
भ्रा
म्यन् दीनं रुवन् नृभ्रमर[^१] भववने लेक्षि किं भिक्षयाल्
पं
[^
]पक्षादक्षो रसं दुर्विषयकुसुमजं कालसंज्ञानिलार्त: ।

गत्वा त्वानन्दवत्यां(न्यां) [^] पिब शिवमुकुटाम्भोजजातं प्रभूतं

गङ्गाम्भोमध्वरुद्धभ्रमणकृतततक्कान्तिशान्त्येकहेतुम् [^] ॥ ८७ ॥
 

 
योगाद्भोगाच्च जातां क्षणमपि सुखितां यो न यातोऽर्थतातो
[^५]
माता भ्राताप्ययासीद्यदुरुधनगुणैर्नैव पोषं च तोषम् ।

सारासारार्थचिन्ताशिथिलितममताकण्ठनाहं[^६] तदाहं
 

मा (या) यां मायान्तकारित्रिपुरहरपुरीं[^७] सत्पुरीणां धुरीणाम् ॥ ८८ ॥
 
१०५
 

 
यातस्तातस्त्वकृत्वा मम हितमहितास्तावदेते समस्ताः

कामास्तान् कस्त्वदन्योऽस्तमधिगमयितुं वस्तुतः शक्त आस्ते ।
'

[^८]
दृङ्न्यस्त्या [^ ]कामशास्तस्त्वम नुपमदय स्तुत्य पूतप्रशस्ते

सच्छास्त्रोपास्तिवस्तू॰॰[^१०]पदिश किमपि मन्मस्तकन्यस्तहस्तः ॥ ८९ ॥
 

 
[^
११]अस्यामानंवदान्या (नन्दवन्या) मतुलफलभरैः सद्द्द्विजालीपरीतैः

रम्यायां हर्म्यवृक्षैर्मृदुलसुर नदी स्नातवातानुयातैः ।
 

 
[^

 
] हे नरभ्रमर इति संबुद्धिः ।

 
[^२] पक्षयोरदक्षः । नरपक्षे असमर्थमता
वलम्बी
 
[^
.] आनन्दवन्यां काश्याम् ।
 

 
[^४] अरुद्धम् अविरतं भ्रमणं तत्कृता तता
बहला क्लान्ति:, तच्छान्त्येकहेतुः, तम् ।
 
२. पक्षयोरदक्षः । नरपक्षे असमर्थमता.
४. अरुद्धम् अविरतं भ्रमणं तत्कृता तता
 

 
[^५]
अर्थरूपः पिता ।
 
[^
.] कण्ठनाहः कण्ठपाशः ।
 
[^
.] काशीम् ।
 

 
[^
.] दृङ्-न्यस्त्या दृष्टिन्या सेन ।
 
[^
.] कामशास्त इत्यारभ्य शिवसम्बोधनानि ।

 
[^
१०] उपास्तिवस्तु उपासनाविषयम् ।
 

 
[^
११.] आनन्दवन्यां काभ्श्याम् । फलानि वृक्षजानि, ऐहिकामुष्मिकाणि । द्विजाः
पक्षिणी ब्राह्मणाश्च ।
 
14