This page has not been fully proofread.

१०४
 
॥ मलयमारुतः ॥
 
॥ अथ गुरुः ॥
 
कायस्थैर्याय चर्यामृतुषु समुचितां हन्त कुर्वन्त्यनार्या :
कस्मै कार्याय गिर्यादिवदविचलता देहिनां हा कदर्या ।
तार्यस्तर्या ययाऽसावुरुभवजलधिर्भावव (च)र्यानिलात्ये (धै) - २
रार्याभार्यात्मकस्य३ प्रविदधति गुरोस्तां तदार्याः सपर्याम् ॥ ८३ ॥
 
वामा: कामादयोऽमी हृदयचिलगता दूरतो यान्ति भीमा
मर्माण्याबाधमानाः पृथुमहिमगुरोर्नाममन्त्रोक्तिमात्रात् ।
 
१०.
 
आदायायव्ययायाभिरति॰मुरुभ्यामात्मनेऽपायदायी
भूयोभूयो जडाये ५ किमु न भजसि तं निर्भयायाश्रयाय ॥ ८४ ॥
 
सेवामेवानु देवा ददति बत न वा साधु वा साध्वभीष्ट
नैते दावाग्निवाम्यं ६ भवमुपशमयन्त्यत्र सौवानुभावात् ।
कर्णे वाक्यप्रवाची' स तु जयति गुरुः सर्वदेवाभिधान्वा (वान् ?९)
दैवावाप्तः सुनिर्वापयति भवदवं यो दयावा प्रवाहैः ॥ ८५ ॥
 
॥ अथ शङ्करः ॥
 
हेते तेवो मे बत गहनतया दाव एवेति मन्ये
 
O
 
११ कर्मेघैस्त्रिप्रभेदैर्यदयमनुगतोऽनून जीर्णातिजीर्णैः ।
 
१. देहिनां गिरिवदचलता कदर्या कष्टा । २. भावी भक्तिः, चय
चर्या
क्रियायोग:, अनुष्ठानम्; ते एव प्रेरकीभूतः अनिल: आद्यशब्देन कूपदण्डः, अरित्र-
मित्यादि तरी अङ्गानि ग्राह्यानि । ३. पार्वतीपतिस्वरूपस्य ।
 
आयव्ययाय उरुभ्यामभिरतिमादाय आत्मनेऽपायदायी स्वमित्यन्वयः ।
जड अये इति च्छेदः ।
 
६. दावामेर्वाम्यं वैपरीत्यं यस्य तं भवम् । ७. सौवः स्वीयः अनुभावः,
 
तगत् 1
 
८.
 
कर्णे मन्त्रोपदेशकर्ता ।
 
भवः संसारः । ११.
 
V
 
९. सर्वदेवात्मक इति यावत् ।
कर्मेन्धनैः ।