This page has been fully proofread twice.

॥ मलयमारुतः ॥
 
॥ अथ गुरुः ॥
 
कायस्थैर्याय चर्यामृतुषु समुचितां हन्त कुर्वन्त्यनार्या :
कस्मै कार्याय गिर्यादिवदविचलता देहिनां हा कदर्या[^१] ।
तार्यस्तर्या ययाऽसावुरुभवजलधिर्भावव(च)र्यानिलात्ये(धै)-[^२]
रार्याभार्यात्मकस्य[^३] प्रविदधति गुरोस्तां तदार्याः सपर्याम् ॥ ८३ ॥
 
वामा: कामादयोऽमी हृदयबिलगता दूरतो यान्ति भीमा
मर्माण्याबाधमानाः पृथुमहिमगुरोर्नाममन्त्रोक्तिमात्रात् ।
आदायायव्ययायाभिरति[^४]मुरुभयामत्मनेऽपायदायी
भूयोभूयो जडाये[^५] किमु न भजसि तं निर्भयायाश्रयाय ॥ ८४ ॥
 
सेवामेवानु देवा ददति बत न वा साधु वा साध्वभीष्टं
नैते दावाग्निवाम्यं[^६] भवमुपशमयन्त्यत्र सौवानुभावात्[^७] ।
कर्णे वाक्यप्रवाची[^८] स तु जयति गुरुः सर्वदेवाभिधान्वा (वान् ?[^९])
दैवावाप्तः सुनिर्वापयति भवदवं यो दयावा:प्रवाहैः ॥ ८५ ॥
 
॥ अथ शङ्करः ॥
 
हेतेभीतेर्भवो[^१०] मे बत गहनतया दाव एवेति मन्ये
[^११]कर्मेधैस्त्रिप्रभेदैर्यदयमनुगतोऽनूनजीर्णातिजीर्णैः ।
 
[^१] देहिनां गिरिवदचलता कदर्या कष्टा ।
 
[^२] भावो भक्तिः, चय चर्यां क्रियायोग:, अनुष्ठानम्; ते एव प्रेरकीभूतः अनिल:; आद्यशब्देन कूपदण्डः, अरित्रमित्यादि तरी-अङ्गानि ग्राह्यानि ।
 
[^३] पार्वतीपतिस्वरूपस्य ।
 
[^४] आयव्ययाय उरुभयामभिरतिमादाय आत्मनेऽपायदायी स्वमित्यन्वयः ।
 
[^५] जड अये इति च्छेदः ।
 
[^६] दावाग्नेर्वाम्यं वैपरीत्यं यस्य तं भवम्।
 
[^७] सौवः स्वीयः अनुभावः, तस्मात्।
 
[^८] कर्णे मन्त्रोपदेशकर्ता ।
 
[^९] सर्वदेवात्मक इति यावत् ।
 
[^१०] भवः संसारः ।
 
[^११] कर्मेन्धनैः ।