This page has been fully proofread once and needs a second look.

१०४
 
॥ मलयमारुतः ॥
 

 
॥ अथ गुरुः ॥
 

 
कायस्थैर्याय चर्यामृतुषु समुचितां हन्त कुर्वन्त्यनार्या :

कस्मै कार्याय गिर्यादिवदविचलता देहिनां हा कदर्या
[^१] ।
तार्यस्तर्या ययाऽसावुरुभवजलधिर्भावव (च)र्यानिलात्ये (धै) - [^
]
रार्याभार्यात्मकस्य[^] प्रविदधति गुरोस्तां तदार्याः सपर्याम् ॥ ८३ ॥
 

 
वामा: कामादयोऽमी हृदयचिबिलगता दूरतो यान्ति भीमा

मर्माण्याबाधमानाः पृथुमहिमगुरोर्नाममन्त्रोक्तिमात्रात् ।
 
१०.
 

आदायायव्ययायाभिरति[^४]मुरुभ्यामाभयामत्मनेऽपायदायी

भूयोभूयो जडाये [^] किमु न भजसि तं निर्भयायाश्रयाय ॥ ८४ ॥
 

 
सेवामेवानु देवा ददति बत न वा साधु वा साध्वभीष्
टं
नैते दावाग्निवाम्यं [^] भवमुपशमयन्त्यत्र सौवानुभावात्
[^७] ।
कर्णे वाक्यप्रवाची'[^८] स तु जयति गुरुः सर्वदेवाभिधान्वा (वान् ?[^])

दैवावाप्तः सुनिर्वापयति भवदवं यो दयावा :प्रवाहैः ॥ ८५ ॥
 

 
॥ अथ शङ्करः ॥
 

 
हेते भीतेर्भवो[^१०] मे बत गहनतया दाव एवेति मन्ये
 
O
 

[^
११ ]कर्मेघैधैस्त्रिप्रभेदैर्यदयमनुगतोऽनून जीर्णातिजीर्णैः ।
 

 
[^
.] देहिनां गिरिवदचलता कदर्या कष्टा ।
 
[^
.] भावीवो भक्तिः, चय
चर्या
यां क्रियायोग:, अनुष्ठानम्; ते एव प्रेरकीभूतः अनिल:; आद्यशब्देन कूपदण्डः, अरित्र-
मित्यादि तरी -अङ्गानि ग्राह्यानि ।
 
[^
.] पार्वतीपतिस्वरूपस्य ।
 

 
[^४]
आयव्ययाय उरुभ्यामभिरतिमादाय आत्मनेऽपायदायी स्वमित्यन्वयः ।

 
[^५]
जड अये इति च्छेदः ।
 

 
[^
.] दावामेग्नेर्वाम्यं वैपरीत्यं यस्य तं भवम्
 
[^
.] सौवः स्वीयः अनुभावः,
 
गत् 1
 
स्मात्।
 
[^
.
 
] कर्णे मन्त्रोपदेशकर्ता ।
 

 
[^९] सर्वदेवात्मक इति यावत् ।
 
[^१०]
भवः संसारः ।
 
[^
११.
 
V
 
९. सर्वदेवात्मक इति यावत् ।
] कर्मेन्धनैः ।