This page has not been fully proofread.

१.
 
४.
 
॥ सोमनाथशतकम् ॥
 
पीयूषाभं सुशान्तं तुहिनकरकरासङ्गतः शीतलाङ्गं
रिङ्गगङ्गातरङ्गं हिमगिरितनयालिङ्गितं शङ्करं तम् ।
सन्तः सञ्चिन्तयन्ते भजनरसमयं शैत्यमन्तर्वहन्तो
मोदस्वेदार्द्रदेहाः सपदि भवदवव्याप (प) तापोपशान्त्यै ॥ ७८ ॥
 
हास: कामानुसारी गतरसमशन हास्यसन्दायि वासो
२रासोऽप्यात्मावसायी वसतिरशरणा यस्य दासः खपाणि: ।
आयासोऽन्यानुपोषी ३ वच उचितरसं दुःखनाशोऽनुशासो ४
विश्वासः शास्त्रवासी ५ मम भवतु सता६ तेन साकं निवासः ॥ ७९ ॥
 
दूनानानन्दयन्तो मृदुपदवचनैः सान्द्रमानैश्च दानैः
विन्दन्तो मोदमिद्धं परगुणकथने नान्यनिन्दां वदन्तः ।
भिन्दन्तो नावधिं स्वं न च मदपदतामुद्वहन्तो धनाद्यैः
 
कीर्येन्दु मन्दयन्तो दममतिदधतः सन्तु सन्तो हृदन्तः ॥ ८० ॥
 
सन्तो भालेन्दुनामावलिलपनभवाह्लादकल्लोललीनाः
सोल्लास शीलपाला बलिकलिकलुषक्षालिनो लीलयैव ।
उल्लोलैरप्रचाल्याः सुललितललनालापबालप्रलापैः
 
संपल्लाभेऽप्यलोभाः सकलविकलतोन्मूलिन: शीलनीयाः ॥ ८१ ॥
 
बोधाघारोऽनधीनो विषयपरिषदः प्रान्तबाधाविधात्र्या: ७
दीनोद्धारानुबन्धी गुरुविबुधमुदे संविधासंविधायी ।
 
२०३
 
अक्रोधोऽन्यापराधश्रुतिविधिविधुरा धीरधीराधिरोधी
 
संघासार्थ (?) व्युपाधि मधुमधुरवचाः साधुराराघनीयः ॥ ८२ ॥
 
6
 
स्वेच्छयेत्यर्थः । २. रसानुभवः ।
 
३. अन्यानुग्रहार्था प्रवृत्तिरित्यर्थः ।
अनुशासनम् । ५. शास्त्रे श्रद्धा । ६. गुरुरूपेण साधुना सह ।
अवसानविरसाया इत्यर्थः । ८. विगतोपाधिः ।