This page has been fully proofread once and needs a second look.

॥ सोमनाथशतकम् ॥
 
पीयूषाभं सुशान्तं तुहिनकरकरासङ्गतः शीतलाङ्गं
रिङ्गद्गङ्गातरङ्गं हिमगिरितनयालिङ्गितं शङ्करं तम् ।
सन्तः सञ्चिन्तयन्ते भजनरसमयं शैत्यमन्तर्वहन्तो
मोदस्वेदार्द्रदेहाः सपदि भवदवव्याप(प)तापोपशान्त्यै ॥ ७८ ॥
 
हास: कामानुसारी[^१] गतरसमशनं हास्यसन्दायि वासो
[^२]रासोऽप्यात्मावसायी वसतिरशरणा यस्य दासः खपाणि: ।
आयासोऽन्यानुपोषी[^३] वच उचितरसं दुःखनाशोऽनुशासो[^४]
विश्वासः शास्त्रवासी[^५] मम भवतु सता[^६] तेन साकं निवासः ॥ ७९ ॥
 
दूनानानन्दयन्तो मृदुपदवचनैः सान्द्रमानैश्च दानैः
विन्दन्तो मोदमिद्धं परगुणकथने नान्यनिन्दां वदन्तः ।
भिन्दन्तो नावधिं स्वं न च मदपदतामुद्वहन्तो धनाद्यैः
कीर्येन्दुं मन्दयन्तो दममतिदधतः सन्तु सन्तो हृदन्तः ॥ ८० ॥
 
सन्तो भालेन्दुनामावलिलपनभवाह्लादकल्लोललीनाः
सोल्लासं शीलपाला बलिकलिकलुषक्षालिनो लीलयैव ।
उल्लोलैरप्रचाल्याः सुललितललनालापबालप्रलापैः
संपल्लाभेऽप्यलोभाः सकलविकलतोन्मूलिन: शीलनीयाः ॥ ८१ ॥
 
बोधाधारोऽनधीनो विषयपरिषदः प्रान्तबाधाविधात्र्या:[^७]
दीनोद्धारानुबन्धी गुरुविबुधमुदे संविधासंविधायी ।
अक्रोधोऽन्यापराधश्रुतिविधिविधुरा धीरधीराधिरोधी
संघासार्थ(?)व्युपाधि[^८]र्मधुमधुरवचाः साधुराराधनीयः ॥ ८२ ॥
 
[^१] स्वेच्छयेत्यर्थः ।
 
[^२] रसानुभवः ।
 
[^३] अन्यानुग्रहार्था प्रवृत्तिरित्यर्थः ।
 
[^४] अनुशासनम् ।
 
[^५] शास्त्रे श्रद्धा ।
 
[^६] गुरुरूपेण साधुना सह ।
 
[^७] अवसानविरसाया इत्यर्थः ।
 
[^८] विगतोपाधिः ।