This page has been fully proofread once and needs a second look.

१०२
 
॥ मलयमारुतः ॥
 

 
[^१]
आशाशाली न्यपाली (?) विचरसि परितः किं नृपालीरपाली - [^
]
[^३]
र्भालीया वर्णपाली फलति यदुचितं मन्द
 
[^
 
] नालीकतात्र[^
 
] ।
आलीनो गोमचाली(?) [^] विमलहृदयखे'[^७] चित्प्रभालीढमूर्तिः
 

कालीशाली'[^८] कपाली भवतिमिरहतावँवंशुमाली विधेयः ॥ ७५ ॥
 

 
संसारेऽस्मिन्नसारे घनविपिनसमे पन्नगीभूतदारे
 

गर्ताकारोवगारे [^] किमु रजथ [^१०] वृकप्रायमारे जड़ा रे ।

दीनान्पान्तं सुशान्तं शिशिरहिमरुचाऽतीव भान्तं न भान्तं
[^११]
गौरीकान्तं तु कान्तं प्रभजत भजतां वारितान्तं [^१ ]नितान्तम् ॥ ७६ ॥
 

 
अन्योन्यारब्धवादैरभिलषितधना मान्यमप्यूनयन्तो [^१३
]
धन्यंमन्या यदान्यान्वशयितुमनसोऽनेहसं हा नयामः ।

[^
१४ ]वन्यान्नेनाशनायामवनिधरझरेणाप्युदन्यां हरन्तो

धन्यास्तेऽनन्यभावा मह उचित हिमान्यद्रिकन्यं मनन्ति[^१५] ॥ ७७ ॥
 
१.

 
[^१]
आशाशाली सन् । 'न्यपाली' इत्यत्र पङ्क्तिर्न शुद्धा । अपालीशब्दोऽत्र
पालकरहित: अनाथ इत्यर्थे स्यात् ।
 
[^
.] अपाली: नृपाली: दुष्टसखा नृपगोष्ठी: ।

 
[^
.] भालीया वर्णपाली ललाटे विधिलिखिता रेखा ।
 
[^
.] हे मन्देति संबुद्धिः ।

 
[^
.] न अलीकता अत्रेति छेदः ।
 
[^
.] गोप्रचाली वृषभेन चलनशीलः, अथवा
गौत्रचाली पर्वते चलनशील इति वा स्यात् ।
 
[^
] विमलहृदयाकाशे ।
 
[^
.] कालीदेवी-
सनाथ इत्यर्थ: ।
 

 
[^
.] उरु -अगारं गर्तरूपम् यस्मिन् ।
 
[^
१०.] भ्वादिः रन्ज्-धातुरन्त्र ग्राय: ।
११.

 
[^११]
भाया: प्रकाशस्य अन्तो यस्मिन्नास्ति, तम्; ज्योतिर्मयमित्यर्थ: ।
 
[^
१२] भजतां
वारितान्त: मृत्युनिवारकः, तम् ।
 

 
[^
१३.] मान्यं मानार्हमपि ऊनयन्तः हीनं कुर्वन्त: ।
 
[^
१४] वन्यमन्नमभन्तो
गिरिनदीजलं पिबन्तश्च ।
 
[^
१५.] उचितहिमान्यद्रिकन्यं पार्वतीसहितं महः तेज:
येऽनन्यभावा: मनन्ति आमनन्ति ।