This page has been fully proofread once and needs a second look.

॥ सोमनाथशतकम् ॥
 
संपत्ति: कम्पयन्ती तरलमतिचला शम्पया[^१] तुल्यरूपा
संपर्क लम्पटोऽस्या इति सति[^२] कुरुषे त्वं परं स्वाहिताय ।
अङ्कप्राप्तेष्ववङ्क[^३]स्थितिमधिकदयं दत्तसङ्कल्पितार्थ
*[^४]पध्वान्तांशुमन्तं किमिति न भजसे रक्कङ्क[^] रे शङ्करं तम् ॥ ७१ ॥
 
कारावन्ना[^६] कुदारानयमशुचितरानर्पितोद्वेगभारा-
नर्थाक्षेपानसारा नवनपरनरान्नेत्य (नेत्य?) दैवात्सुसारान् [^]
आहारान्वा विहारान्परिहरतु वरान् स्वान्ततो यावदारात्
मुक्त्यै तु स्मारहारान्'[^८] जपतु सुखकरान् नाममन्त्रानुदारान् ॥ ७२ ॥
 
[^ ]अर्वाणः सन्त्यपूर्वा मम बत करिणः शैलतर्वाद्यखर्वा
गीर्वाणांश्चानुपर्वा सुखयम हमहो श्रीपतिर्वासनाभि : [^१०
] ।
[^११]
भगार्वान्मुञ्चेति सर्वानखिलमपि चलं स्वर्णमर्वाद्यतोऽर्वाक्
शर्वाणीकान्तमुर्वाश्रयमभयधिया मित्र ! कुर्वात्तभावः ॥ ७३ ॥
 
किं गर्वी जन्तुरुर्वीस्थपतिरहमिति स्वानुपूर्वीप्रवृत्त्या
स्वर्वीथ्यन्तं तु सर्वे परिणतिविरसं [^१२] चेत्तदुर्वीशतेष्टा ।
अङ्गीकुर्वीत दर्वीकर करवलयं तर्ह्यखर्वीकृतार्थि
स्वान्तान्तर्वीतरागैः सततमधिगतं धाम चार्वीशनाम ॥ ७४ ॥
 
पर्यन्वयः ।
 
[^१] विधुता ।
 
[^
.] एवं सति इत्यर्थ: ।
 
[^
. अव] अवङ्का अवकाक्रा स्थितिः यस्य तम् ।

[^४]
पङ्क: लक्षणया अविद्या ।
 
[^
.] रङ्क कृपणेति मनुष्य प्रति संबुद्धिः ।

[^६]
कारावत् कारागृहवत् । ना मनुष्यः । कुदारान् कुत्सिता : भार्या:, तान् ।

[^७]
भोजनादिदानेन अवनपरनरान् प्रभून् दैवात् एत्य । सुसारानाहारानित्यु-
पर्यन्वयः ।
 
[^
.] स्मरहरस्येमान् स्मारहारान् नामरूपान् मन्त्रान् ।
 
[^९] अश्वा: । शैल -तरु -आदि इति च्छेदः । देवांश्च अनुपर्व असुखयमतपेयम् ।
श्रीपतिः तादृशसंपत्तिमानहम् ।
 
[^
१०.] अविद्यावासनामि: गार्वानित्युपरि अन्वयः ।

[^
११.] गर्वमयान् सर्वान् । अर्वादि अश्वादिकम् ।
 
[^१२.] आस्वर्ग सर्वस्य 'क्षीणे पुण्ये' इत्युक्तरीत्या पुनरावृत्तिग्रस्तत्वात् ।