This page has not been fully proofread.

१.
 
॥ सोमनाथशतकम् ॥
 

 
संपत्ति: कम्पयन्ती तरलमतिचला शम्पया तुल्यरूपा
 

संपर्क लम्पटोऽस्या इति सति र कुरुषे त्वं परं स्वाहिताय ।

अङ्कप्राप्तेष्ववक स्थितिमधिकदय दत्तसङ्कल्पितार्थ
 

*पध्वान्तांशुमन्तं किमिति न भजसे रक्क५ रे शङ्करं तम् ॥ ७१ ॥
 

 
कारावन्ना कुदारानयमशुचितरानर्पितोद्वेगभारा-

नर्थाक्षेपानसारा नवनपरनरान्नेत्य (नेत्य?) दैवात्सुसारान् ७ ।

आहारान्वा विहारान्परिहरतु वरान् स्वान्ततो यावदारात्

मुक्त्यै तु स्मारहारान्' जपतु सुखकरान् नाममन्त्रानुदारान् ॥ ७२ ॥
 

 
९ अर्वाणः सन्त्यपूर्वा मम बत करिणः शैलतर्वाद्यखर्वा

गीर्वाणांश्चानुपर्वा सुखयम हमहो श्रीपतिर्वासनाभि : १० ।

भगार्वान्मुञ्चेति सर्वानखिलमपि चलं स्वर्णमर्वाद्यतोऽर्वाक्

शर्वाणीकान्तमुर्वाश्रयमभयधिया मित्र ! कुर्वात्तभावः ॥ ७३ ॥
 
४.
 

 
किं गर्वी जन्तुरुर्वीस्थपतिरहमिति स्वानुपूर्वीप्रवृत्त्या

स्वर्वीथ्यन्तं तु सर्वे परिणतिविरसं १२ चेत्तदुर्वीशतेष्टा ।

अङ्गीकुर्वीत दर्वीकर करवलयं तर्ह्यखर्वीकृतार्थि

स्वान्तान्तर्वीतरागैः सततमधिगतं धाम चावशनाम ॥ ७४ ॥
 
६.
 
७.
 

 
पर्यन्वयः ।
 

 
विधुता । २. एवं सति इत्यर्थ: । ३. अवका अवका स्थितिः यस्य तम् ।

पङ्क: लक्षणया अविद्या । ५. रङ्क कृपणेति मनुष्य प्रति संबुद्धिः ।

कारावत् कारागृहवत् । ना मनुष्यः । कुदारान् कुत्सिता : भार्या:, तान् ।

भोजनादिदानेन अवनपरनरान् प्रभून् दैवात् एत्य । सुसारानाहारानित्यु-

८. स्मरहरस्येमान् स्मारहारान् नामरूपान् मन्त्रान् ।
 
९.
 
-C
 

 
अश्वा: । शैल तरु आदि इति च्छेदः । देवांश्च अनुपर्व असुखयमतपेयम् ।

श्रीपतिः तादृशसंपत्तिमानहम् । १०. अविद्यावासनामि: गार्वानित्युपरि अन्वयः ।

११. गर्वमयान् सर्वान् । अर्वादि अश्वादिकम् ।
 

 
१२. आस्वर्ग सर्वस्य 'क्षीणे पुण्ये' इत्युक्तरीत्या पुनरावृत्तिग्रस्तत्वात् ।