This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
[^]आराकाराणुवेणी शिरसि, कृशतरा मध्यमुष्टौ, परत्र
स्फाराभ्यन्तःकठोरा बहिरपि मलिना वस्त्रकोशे विलीना ।
वाग्धारायां सिता या दृशि परिपतिता मोहकारी नराणां
[^]स्मारी नारी कृपाणी यदि लगति गले[^] जीवहारी परं सा ॥ ६० ॥
 
[^]बाला: शीलप्रलोला विहितमदमला हन्त हालाविलासा:
कालाद्धातानुकूला:[^] कथमपि कमला:[^] स्वादुहालाहलाभाः ।
खालापा नालमाता(?)[^] प्रण(णि)हतकुशलाः व्याधजालालिलीला[^
]
[^
]व्यालान्यद्वच्छृगाला(:) किमु भजथ बलात्तत्किलामू: कुशीलाः ॥ ६१ ॥
 
सौधा: [^१°]संपत्त्यगाधाः किल मम बहुधाऽहादभाजोऽवरोधाः
योधाः क्लृप्तारिरोधाः पृथुरपि वसुधा वाहिनी दुर्निबोधा ।
भो धात्रीशेत्यसाधारणमदमबुधाधीश चित्तेऽत्र मा धाः
वेघाः स्वप्नाभमाधात्त्वयि तदिति मुधा किं विधत्सेऽपराधान् ॥ ६२ ॥
 
कामान्क्षेमाशयेमान्परिणतिविषमान् हा समाधाय चित्ते
क्षामाचारा भ्रमामोऽनुदिवसमधमा नीचधामाजिरेषु ।
किंतूमाधार चर्माम्बर हर पुरजिन्मारमारेति[^११] शंभो-
र्नामालीमालपन्तः क्षणमपि सशमास्तं नमामो न नान्यम्[^१२] ॥ ६३ ॥
 
[^.] आरम् अयोनिर्मितम् शितम् आयुधं तद्रूपा । शिरसि अन्तिमभागे अणुवेणीरूपा वेणीव अणुप्रमाणतां बिभ्रती । स्त्रीपक्षे च तादृशाकारं वेणीभूत केशं बिभ्रती । [^.] स्मरसम्बन्धिनी कृपाणी । [^.] यद्यालिङ्गति गले; कृपाणीपक्षेऽपि स्पष्टोऽर्थः ।
[^.] युवत्यः । [^.] कालेन मारणशीला: । [^.] सशरीरमला: [^.] अशुद्धात्र पङ्क्तिः ; स्वालापानालपन्त्य इति स्यात् । [^.] व्याधविस्तारितजालसमूहसदृशाः [^.] शृगाला यद्वत् स्वनाशाय व्यालान् सर्पान्, व्याघ्रान्, दुष्टगजान् वा भजेयुः, तथा किमु एताः कुशीला भजथ इत्यन्वय: ।
[^१०.] अगाधसम्पत्तिमन्तः ।
[^११.] मारमारक इति । [^१२.] नान्यम् यथा तथां, अनन्यत्वेन न नमामः ।