This page has been fully proofread twice.

॥ मलयमारुतः ॥
 
१आराकाराणुवेणी शिरसि, कृशतरा मध्यमुष्टौ, परत्र
स्फाराभ्यन्तःकठोरा बहिरपि मलिना वस्त्रकोशे विलीना ।
वाग्धारायां सिता या दृशि परिपतिता मोहकारी नराणां
२स्मारी नारी कृपाणी यदि लगति गले३ जीवहारी परं सा ॥ ६० ॥
 
४बाला: शीलप्रलोला विहितमदमला हन्त हालाविलासा:
कालाद्धातानुकूला:५ कथमपि कमला:६ स्वादुहालाहलाभाः ।
खालापा नालमाता(?)७ प्रण(णि)हतकुशलाः व्याधजालालिलीला८
९व्यालान्यद्वच्छृगाला(:) किमु भजथ बलात्तत्किलामू: कुशीलाः ॥ ६१ ॥
 
सौधा: १°संपत्त्यगाधाः किल मम बहुधाऽहादभाजोऽवरोधाः
योधाः क्लृप्तारिरोधाः पृथुरपि वसुधा वाहिनी दुर्निबोधा ।
भो धात्रीशेत्यसाधारणमदमबुधाधीश चित्तेऽत्र मा धाः
वेघाः स्वप्नाभमाधात्त्वयि तदिति मुधा किं विधत्सेऽपराधान् ॥ ६२ ॥
 
कामान्क्षेमाशयेमान्परिणतिविषमान् हा समाधाय चित्ते
क्षामाचारा भ्रमामोऽनुदिवसमधमा नीचधामाजिरेषु ।
किंतूमाधार चर्माम्बर हर पुरजिन्मारमारेति११ शंभो-
र्नामालीमालपन्तः क्षणमपि सशमास्तं नमामो न नान्यम्१२ ॥ ६३ ॥
 
१. आरम् अयोनिर्मितम् शितम् आयुधं तद्रूपा । शिरसि अन्तिमभागे अणुवेणीरूपा वेणीव अणुप्रमाणतां बिभ्रती । स्त्रीपक्षे च तादृशाकारं वेणीभूत केशं बिभ्रती । २. स्मरसम्बन्धिनी कृपाणी । ३. यद्यालिङ्गति गले; कृपाणीपक्षेऽपि स्पष्टोऽर्थः ।
४. युवत्यः । ५. कालेन मारणशीला: । ६. सशरीरमला: ७. अशुद्धात्र पङ्क्तिः ; स्वालापानालपन्त्य इति स्यात् । ८. व्याधविस्तारितजालसमूहसदृशाः ९. शृगाला यद्वत् स्वनाशाय व्यालान् सर्पान्, व्याघ्रान्, दुष्टगजान् वा भजेयुः, तथा किमु एताः कुशीला भजथ इत्यन्वय: ।
१०. अगाधसम्पत्तिमन्तः ।
११. मारमारक इति । १२. नान्यम् यथा तथां, अनन्यत्वेन न नमामः ।