This page has been fully proofread once and needs a second look.

९८
 
॥ मलयमारुतः ॥
 

 
आराकाराणुवेणी शिरसि, कृशतरा मध्यमुष्टौ, परत्र

स्फाराभ्यन्तः कठोरा बहिरपि मलिना वस्त्रकोशे विलीना ।

वाग्धारायां सिता या दृशि परिपतिता मोहकारी नराणां

स्मारी नारी कृपाणी यदि लगति गले३ जीवहारी परं सा ॥ ६० ॥
 

 
बाला: शीलप्रलोला विहितमदमला हन्त हालाविलासा:

कालाद्धातानुकूला: ५ कथमपि कमला : ६ स्वादुहालाहलाभाः ।

खालापा नालमाता (?)७ प्रण (णि ) हतकुशलाः व्याधजालालिलीला

९व्यालान्यद्वच्छृगाला(:) किमु भजथ बलात्तत्किलामू: कुशीलाः ॥ ६१ ॥
 

 
सौधा: १° संपत्त्यगाधाः किल मम बहुधाऽहादभाजोऽवरोधाः

योधाः क्लृप्तारिरोधाः पृथुरपि वसुधा वाहिनी दुर्निबोधा ।

भो धात्रीशेत्यसाधारणमदमबुधाधीश चित्तेऽत्र मा धाः
 

वेघाः स्वप्नाभमाधात्त्वयि तदिति मुधा किं विधत्सेऽपराधान् ॥ ६२ ॥
 

 
कामान्क्षेमाशयेमान्परिणतिविषमान् हा समाधाय चित्ते

क्षामाचारा भ्रमामोऽनुदिवसमधमा नीचधामाजिरेषु ।

किंतूमाधार चर्माम्बर हर पुरजिन्मारमारेति११ शंभो.
-
र्नामालीमालपन्तः क्षणमपि सशमास्तं नमामो न नान्यम्१२ ॥ ६३ ॥
 

 
१. आरम् अयोनिर्मितम् शितम् आयुधं तद्रूपा । शिरसि अन्तिमभागे
अणुवेणीरूपा वेणीव अणुप्रमाणतां बिभ्रती । स्त्रीपक्षे च तादृशाकारं वेणीभूत केशं
बिभ्रती । २. स्मरसम्बन्धिनी कृपाणी । ३. यद्यालिङ्गति गले; कृपाणीपक्षेऽपि
स्पष्टोऽर्थः ।
 

 

४. युवत्यः । ५. कालेन मारणशीला: । ६. सशरीरमला: ७. अशुद्धात्र
पङ्क्तिः ; स्वालापानालपन्त्य इति स्यात् । ८. व्याधविस्तारितजालसमूहसदृशाः
९. शृगाला यद्वत् स्वनाशाय व्यालान् सर्पान्, व्याघ्रान्, दुष्टगजान् वा
भजेयुः, तथा किमु एताः कुशीला भजथ इत्यन्वय: ।
 

१०.
 
अगाधसम्पत्तिमन्तः ।
 

११.
मारमारक इति । १२. नान्यम् यथा तथाथां, अनन्यत्वेन न नमामः ।