This page has not been fully proofread.

॥ सोमनाथशतकम् ॥
 
केशा: शेषाहिवर्णा वदनमपि वलीघारि दन्ताः समन्तात्
जाता: पाताददृश्या वचनमवशगं हन्त दोषाः सपोषाः ।
श्रोत्रं गोत्रं शृणोति स्वमपि न नयनं किन्नमङ्गं सभङ्गं
स्वान्तं भ्रान्तं मुहुस्ते स्मरसि न किमु रे मारहन्तुः परं तु ॥ ४९ ॥
 
आयुर्दा प्रभावाद्विपुलमथ मितं जन्तुजाताय दद्युः
घुस्थानस्था ग्रहा ये विविधगतियुता जीवरमुख्यास्तथापि ।
वृद्धत्वं प्राप्य तेऽस्तं कतिपयदिवसैरेव यान्तीति बुद्ध्वा
वृद्धा भूस्था (त्वा) पि जीवाः स्वहितमहह नो कुर्वते
 
४ दोषोपद्रुत्यनूनं भवगदमशितुं यस्य केऽप्युद्यता नो
वृद्धस्यापथ्यवृत्तेः किमपि न धनिनस्तेन काशीष्ववाप्य ।
"विश्वेशादेर्गणस्याङ्घ्रिदशकयुगलं स्वौषधं सिद्धबुद्धं
 
सन्मात्रं त्रासहीनं प्रतिदिनमरुणार्काङ्घ्रियोगेन सेव्यम् ॥ ५१ ॥
 
ते(ऽन्तेऽ)न्तिकस्थैरै ॥ ५० ॥
 
सत्सङ्गः सर्वकालं सललितवचनं सादरत्वं स्वधर्मे
संकष्टे खन्तदाढर्यै सुतयुवतिसुखे स्तोकसंसक्तभावः ।
संतोष: स्वल्पलाभात्सकलजनहिताशंसिता स्वामिसेवा
सामर्थ्ये सौम्यवृत्तिः सदयहृदयता संसृतेः ६सादहेतुः ॥ ५२ ॥
 
९५
 
१. गोत्रं नाम । २. जीवो बृहस्पति: । उपरि जीवा : प्राणिनः । ३. अन्ते
मरणे अन्तिकस्थेऽपि ।
 
४. दोषोपद्रुति अनूनमिति च्छेदः । यस्य धनिनोऽपि वृद्धस्य गदनाशनाय
 
केsपि नो उद्यता इत्यन्वयः ।
 
६. साद: अवसादः ।
 
५. 'विश्वेशं माधवं दुपिंढ दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां
भवानीं मणिकर्णिकाम् ॥' इति काशीस्थ दैवत दशकं विश्वेशादेर्गणस्येत्यनेनोच्यते 1
दशानां पदयुगलमिति । क्वचित्काशीस्थदैव तदशकस्य निर्देशो मनागन्यथापि
 
दृश्यते ।