This page has not been fully proofread.

॥ सोमनाथशतकम् ॥
 

 
केशा: शेषाहिवर्णा वदनमपि वलीघारि दन्ताः समन्तात्

जाता: पाताददृश्या वचनमवशगं हन्त दोषाः सपोषाः ।

श्रोत्रं गोत्रं शृणोति स्वमपि न नयनं किन्नमङ्गं सभङ्गं

स्वान्तं भ्रान्तं मुहुस्ते स्मरसि न किमु रे मारहन्तुः परं तु ॥ ४९ ॥
 

 
आयुर्दा प्रभावाद्विपुलमथ मितं जन्तुजाताय दद्युः

घुस्थानस्था ग्रहा ये विविधगतियुता जीवरमुख्यास्तथापि ।

वृद्धत्वं प्राप्य तेऽस्तं कतिपयदिवसैरेव यान्तीति बुद्ध्वा

वृद्धा भूस्था (त्वा) पि जीवाः स्वहितमहह नो कुर्वते
 

 
४ दोषोपद्रुत्यनूनं भवगदमशितुं यस्य केऽप्युद्यता नो

वृद्धस्यापथ्यवृत्तेः किमपि न धनिनस्तेन काशीष्ववाप्य ।

"विश्वेशादेर्गणस्याङ्घ्रिदशकयुगलं स्वौषधं सिद्धबुद्धं
 

सन्मात्रं त्रासहीनं प्रतिदिनमरुणार्काङ्घ्रियोगेन सेव्यम् ॥ ५१ ॥
 

 
ते(ऽन्तेऽ)न्तिकस्थैरै ॥ ५० ॥
 

 
सत्सङ्गः सर्वकालं सललितवचनं सादरत्वं स्वधर्मे

संकष्टे खन्तदाढर्यै सुतयुवतिसुखे स्तोकसंसक्तभावः ।

संतोष: स्वल्पलाभात्सकलजनहिताशंसिता स्वामिसेवा

सामर्थ्ये सौम्यवृत्तिः सदयहृदयता संसृतेः ६सादहेतुः ॥ ५२ ॥
 
९५
 

 
१. गोत्रं नाम । २. जीवो बृहस्पति: । उपरि जीवा : प्राणिनः । ३. अन्ते

मरणे अन्तिकस्थेऽपि ।
 

४. दोषोपद्रुति अनूनमिति च्छेदः । यस्य धनिनोऽपि वृद्धस्य गदनाशनाय
 

केsपि नो उद्यता इत्यन्वयः ।
 

६. साद: अवसादः ।
 

५. 'विश्वेशं माधवं दुपिंढ दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां

भवानीं मणिकर्णिकाम् ॥' इति काशीस्थ दैवत दशकं विश्वेशादेर्गणस्येत्यनेनोच्यते 1

दशानां पदयुगलमिति । क्वचित्काशीस्थदैव तदशकस्य निर्देशो मनागन्यथापि
 

दृश्यते ।