This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
अक्ष्णोरश्रुप्लुतत्वं स्वरविकृतिरतिस्तब्धभावश्च गत्या
वैवर्ण्यं गात्रकम्पः प्रलय इति दशा यद्वशेनाभिगम्याः ।
प्राप्तावज्ञां जरास्त्रीं समधिकवलितां मौलिना तां भजन्तं
कान्ता स्वं वीक्ष्य नाथं प्रथममनुरताऽप्यन्तिकं नोपयाति ॥ ४४ ॥
 
पादौ संस्तम्भयन्ती मुखमपि नमयत्यङ्गमाकुञ्चयन्ती
हस्तावुत्कम्पयन्ती प्रणयिजनवचो न श्रुती श्रावयन्ती ।
रत्यामुद्वेजयन्ती वलिततनुमतो नूतनोढा जरा वा
तुल्या पूर्वा तु पुंसस्त्रसति बत परा भीतिहेतुर्नरस्य ॥ ४५ ॥
 
[^१]बालं कृष्णं प्रसूनार्चितमनवरतं यः पुरासाद्य मूर्ध्ना
युक्तः पङ्क्त्या द्विजानां शुचितरवपुषाभीप्सितान्नान्यभुङ्क्त ।
सोऽयं तन्नो दृशाप्याकलयति बिभृते चापि नैकं द्विजं हा
वृद्धत्वे किंतु जन्तु: स्वजठरपिठरं कष्टरूपं बिभर्ति ॥ ४६ ॥
 
वालैरात्तं सितत्वं निजमिति गलिता लज्जयेव द्विजालिः
तस्या दृष्टैव दैन्यं नयनयुगमगादन्धतां खिन्नमन्तः ।
वार्ती श्रुत्वेति दुःखांकुलमिव बधिरं कर्णयुग्मं च जातं
ज्ञात्वापि स्वाप्तङ्क्तेर्विपदमिति कथं जीवितं स्थातुमीष्टे ॥ ४७ ॥
 
आसीत् पूर्वे सुहृत्ताद्यलस उपचितोऽप्यज्ञ सत्सु द्विजेषु
क्षीणत्वे तु द्विजेषु व्यसनिषु पतितेष्वद्य प(य)द्यादरस्ते ।
किं स्यादस्यां दशायां तव हितमुचितं किंचिदाख्यामि संख्यात्
मन्त्रं सप्ताक्षरं त्वं जप सुगमममुं-'पाहि भो मामुमाप' ॥ ४८ ॥
 
[^१] बालकृष्णं नाम देवं पुष्पैः पूजयित्वा प्रणम्य च । अन्यत्र कृष्णं तद्वर्ण वालं केशभारं प्रसूनालङ्कतं शिरसि लब्ध्वा । द्विजा: दन्ताः, भोजनोपविष्टा ब्राह्मणाश्च । शुचि शुद्धमुज्ज्वलं च । एवं यौवनं वर्णितं भवति ।