This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
सेयं हेया सुधीभिः कथमपि तरुणी वारुणीतोऽपि भीमा
यामालोक्यैव दूरात्सपदि बत नरो माद्यति भ्रान्तिमेति ।
लज्जां मुञ्चत्यवश्यं रचयति वचनं किंचिदुच्चावचं च
प्रायो हाला तु कालाद्गतिमिति कुरुते सेविता सत्यतीव[^१] ॥ २६ ॥
 
बाला ज्वाला विचित्रा सखिवरशिखिनः स्नेहतो नैव योज्या
दाहं या हन्त दृष्टा वितरति नितरां भूतिनाशं तनोति ।
[^२]पोषं दोषं जडत्वं नयति च दहति प्रायशोऽत्यन्तदग्धं
कम्पं संपन्नभावं गमयति तमसोऽतीव वृद्धिं करोति ॥ २७ ॥
 
नाशे हेतुर्वसूनामहह वसुमतः स्वप्रवेशस्य काले[^३]
स्वाधीनत्वात्कलानां निधिमपि गमयत्येव दोषाकरत्वम् ।
उच्चैर्माराङ्गभूता[^४] प्रतिभयतमसो भूर्निसर्गेण योषा
याति प्राप्नोति [^५]तस्योद्वहनकृत उषा रात्रिरित्थं स्फुटार्था ॥ २८ ॥
 
हन्त स्त्री मारशस्त्री सुखहृदपि कथं हृद्यभावेन कान्ता
किं तु प्रायः सुखात्तं कुरुत इति बुधैः कर्तृवत्सा निरुक्ता ।
शत्रौ मित्रोक्तिवद्वा कथमपि गदिता वैपरीत्येन यद्वा
संज्ञात्वेनात्र वैद्यैरमृतमिव विषे कैश्चिदेवं प्रयुक्ता ॥ २९ ॥
 
[^१] हाला तु कालात् बहो:, अतीव च सेविता विकारानेतान् कुरुते, तरुणी तु रष्टमात्रैव ।
 
[^२] दोषं पोषं नयति, बहुलीकरोति । जडत्वं च नयति; सामान्या ज्वाला औष्ण्यात् जडत्वं व्यपोहति, इयं तु विपरीतम् । दग्धमेव दहति, विदग्धं चतुरं पुरुषं दहति इति उभयथा योज्यम् । ज्वालाग्रे कम्पः शीतादिप्रयुक्तो हीयते, अस्यास्तु पुरः स वर्धते ।
 
[^३] स्वस्मिन् रात्रौ प्रवेशः, तत्समये ।
 
[^४] मन्मथाङ्गभूता ।
 
[^५] तस्य वसुमतः सूर्यस्य रात्रिभूताया योषाया अपगमानन्तरं तस्य उद्वहनकृते तया तिरस्कृतस्य उद्धारार्थं विवाहार्थं च उषा सा, तद्पा अन्या साध्वी नायिका व प्राप्नोति ।