This page has not been fully proofread.

८८
 
॥ मलयमारुतः ॥
 
यं कंचित्सञ्चितस्वं कुवचनरचनं नैव याचस्व किंचित्
त्वामित्थं चित्त ! याचे तव रुचिरथ चेद्याचने याच्य ईशः ।
भिक्षार्थित्वेन जानन्व्यसनमिव पृथु प्रार्थितन्यर्थतोत्थं
सामर्थ्याद्विश्वनाथः कथमपि वृथयत्यर्थनामर्थिनां न ॥ १८ ॥
 
याचन्तां केचिदाढ्यं पुरपतिमितरे देशनाथं तथान्ये
दिग्रक्षं केचनैके क्षितिपतिमपरे स्वर्पति स्वल्पचि ( वि?) त्तम् ।
याचेऽहं तु त्रिलोकीपदसदधिकृतब्रह्मवाणीत्रिवेणी २-
प्रावीण्यावर्णनीयागणितगुणगणं श्रीमहादेवमेव ॥ १९ ॥
इति याचकनिन्दा ॥
 
लक्ष्मीरेषा विषादप्यतिशयविषमा सेवमानोऽनिश यां
तं मोहं याति जन्तुः कथमपि विरतिमन्त्रतन्त्रैर्न यस्य ।
व्यामोहं तत्तु३ सात्म्येन जनयति भवन्सोऽपि तैरस्ति जय्यः
६ सर्वज्ञोऽधत्त निःखोऽप्यत इव बंत तत्तां विहायाब्धितीरे' ॥ २० ॥
 
९ सुज्ञाऽकस्माद्भवन्त्या दृशमथ रजसा पश्यतां दूषयन्त्या
यत्किंचित्कम्पयन्त्या निकटगत (म) १° मृदुं शब्दमा श्रावयन्त्या ।
उन्मार्गेणोच्चलन्त्या सपदि कमलया वात्ययेवाभिभूताः
के के भ्रान्त्या पतेयुर्न जगति तृणवत्तूर्णमुड्डीय पूर्वम् ॥ २१ ॥
 
१. स्वयमिति शेषः । २. त्रिवेणी लक्षणया नदीत्रयप्रवाह: । तादृशवाग्-
धाव्याप्य वर्णनीयेत्यादि । ३. विषम् । ४. व्यामोहः । ५. मन्त्रतन्त्रैः ।
 
६. शिवः ७. तत् विषम्, ताम् लक्ष्मीम् । ८. समुद्रमथने समुत्थितयोः
विषलक्ष्म्योर्मध्ये सर्वज्ञः शिवो लक्ष्मीं विहाय विषमधत्त ।
 
९. 'सुझ' इति मातृकास्थं पदं दुरन्वयम्; 'शून्ये' इति स्यात्समीचीन:
पाठोऽत्र, यतः शून्ये पूर्व दरिद्रे पुरुषे अकस्माद्धनं भवति, वात्या च तथा शून्ये
आकाशे अकाण्डे भवति । १०. निकटगं यत्किञ्चित्, अमृदुं शब्दमित्यन्वयः ।