This page has been fully proofread once and needs a second look.

॥ सोमनाथशतकम् ॥
 

 
द्वारेद्वारे परेषामविरतमटति द्वारपालैः करालैः
 

दृष्ट्वा यष्ट्याहतम्सन् रणति गणयति स्वापमानं तु नैव ।

क्षन्तुं शक्नोति नान्यं स्वसदृशमितरागारमप्याश्रयन्तं

श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकस्सः ॥ १३ ॥
 

 
पङ्गोर्भावं वरं न त्वणुतरमनसां याचनायाङ्घ्रियानं
 

मूकत्वं वा वरं न त्वपलपितगुणं देहिदेहीति वाणी ।

जन्मान्धत्वं वरं न त्वधमधनवतामास्यभङ्गस्य वीक्षा
 

बाधियैर्ये वा वरं न त्वतिपरुषगिरः संश्रुतिः प्रार्थितानाम् ॥ १४ ॥
 

 
स्वैर्लोकैर्योऽनुगम्य: प्रथममसदपि प्राप्नुयाद्यो गुणित्वं

पश्चाद्विन्द्याद्गुरुत्वं ध्रुवमुदयति यः प्राणहीनो वरं सः ।

न त्वर्थी योऽतिहेयो द्रुतमुचितजनैर्यश्च सिद्धं गुणित्वं

मुञ्चेद्योचे (दञ्चे?) लघुत्वं महदहह न वा याति जातूदयं यः ॥ १५ ॥
 

 
धन्यं वन्यं हि मन्ये तृणमतनुगुणग्राहिकः कोऽपि लोको

मूर्धन्याधाय धाम स्वमभिनयति यत्सर्वदानन्ददायि ।

धिग्व्यर्थं त्वर्थिनं तं पृथुगुणमपि यं वीक्षतेऽपि क्षणं नो

दूरोद्विग्नो जनो न प्रणमति न नयत्यात्मगेहं च तत्किम् ॥ १६ ॥
 

 
चौर्य कार्यं तदा यैर्निजमुदरदरीपूरणं नो भवेच्चेद्

उच्चैर्नीचत्वहेतुं न तु विदधतु ते याचनं यातनार्थम् ।

यस्माच्चोरा: सुराजानुमतविधिवशाच्छूलपीठोपवेशाद्

उच्चत्वं तत्प्रयान्ति स्फुरति करतलोत्तानता ३ नैव तत्र ॥ १७ ॥
 

 
१. प्राणहीन: प्रेतः, शवः, य : श्मशानयात्रायां स्वीयैरनुगम्यते; गुणित्वं,
गुणैः पाशै : बद्धुत्वं याति; क्रमेण गुरुर्भवति वाहकानां; मरणानन्तरं च उदयति
पुनर्जन्मनि । अर्थी याचकस्तु शवादपि निकृष्टः ।
 

२. सर्वदा धेनुः, गौणं नामेदम् । ३. याचनकर्मप्रयुक्तमुत्तानि तकरप्रसारणम् ।