This page has not been fully proofread.

॥ सोमनाथशतकम् ॥
 
शान्तेर्मातुर्विवेकात्पितुरपि कृपणं मङ्क्षु कृत्वा पृथङ्खाम्
आशायोषा स्वतन्त्रा व्रजति परगृहान् सर्वदा वीतलज्जा ।
संधत्ते मत्कृशत्वं मम यमनियमौ भ्रातरौ भर्त्सयन्ती
 
पुष्ट्वा दम्भं स्वबन्धुं तदपि कथमहं हन्त वन्ध्यां श्रयामि ॥ ३ ॥
 
आशा सैषाऽवलोकच प्रचुरपरवसु प्रैषयन्मां तदर्थ
नानादेशानटित्वार्जयमथ तदहं लोभपुत्रानुयातः ।
दर्भ संगम्य मित्रं तदनु मदमहास्तेन निःस्वीकृतत्वात्
खिन्नोऽप्येनां कुनाथः कथमहह पुनः प्रेरयन्तीं भजेयम् ॥ ४ ॥
 
द्वारेद्वारे परेषां तमसि विलसिते रत्यवाप्त्यै भ्रमन्त्या
स्वस्त्रीसक्त्याऽन्यदीयां रतिमविदधतम्तान्मृषा विद्विषन्त्या |
मुञ्चन्त्या लोकलजामहह कुलटयेवाशया दूषितो ना १
प्रायश्चित्तं गृहीतुं किमपि न यतते संगयोग्यो हि नो ना१ ॥ ५ ॥
 
आविर्भूतप्रदोषां प्रवितततमसा निर्मितां भूरिजन्तु-
प्रागल्भ्यं दारयन्तीं द्युतिनिधनकरीं मानिधेरप्यतीव |
आलम्ब्याशानिशां यो विचरति परितः किं न स स्यात्पिशाच-
श्चित्रं त्वेतच्चितायां न वसति लभते नाप्यदृश्यत्वमेषः ॥ ६ ॥
आशा निष्ठा प्रतिष्ठा किल मम महिलास्तासु सौख्यं कदाचित्
या प्रान्त्या सा प्रदद्यादिह किमपि तथा मध्यमा सा परत्र ।
आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां
या प्रौढ्यादप्रगल्भे प्रतिदिवसमुभे ते कदर्थीकरोति ॥ ७ ॥
 
१. नरः ।