This page has not been fully proofread.

94
 
संस्कृत द्वितीयादर्श
 
तदारभ्य त्यक्तचौर्यो राज्ञः प्रीतेः पात्रीभूतः सपुत्रकलत्रः
 
सुखमुवास ॥
 
अहो ! पश्यत विद्याया महिमानम् । तीव्रं दण्डितोऽपि
स चोरः विद्यया अमृतत्वम् अविन्दत । !
 

 
● किं किं न साधयति कल्पलतेव विद्या ' ॥
 
१) प्रश्ना –१ निभृतं नगरमार्ग निर्गच्छन् क आरक्षकैर्लक्षितो
गृहीत २ किमल गृहीतः ? ३. ते तं राजान्तिकं नीत्वा
किनवांचन् ? ४. राजा कुम्भोलकं किमपृच्छत् ? ५. कुम्भी
लकः किमकरोत् ? ६. राजा तस्य कीदृशं दण्डं व्यधत्त ?
७. भुस्कुण्डो राजानं किं वाह? ८. राजा तं किमुक्त्वा
विससर्ज ९. अनेन किं गृह्यते ?
 
२) निर्दिष्टेलेकॉर: वाक्यानि पूरयत-
१) भुक्कुण्डः कस्यचिद्वणिजो गृहात् भूषणानि मुप्... लइ ।
२) भुक्कुण्डः प्रथममात्मनः कृत्यं नि + हनु...लङ् ।
३) राजा तस्य वधदण्ड वि + धा...
...लिट् ।
४) यो वाल्ये विद्यां ग्रहू... लट्, स पश्चात् सुखं वस्... लट् ॥
३) निभृतम्, प्रमाणम्, तूष्णीम्, वरम् - एतः वाक्यानि रचयतं ॥
४) कृत्प्रत्ययान्ताः-
इ (गतौ) to go - (एति) = इतः, इतवान्, यन्, इयानः,
इत्वा, (उपत्य) एतुम्, एतव्यम्, अयनीयम्, एयम् ।
अध्ययनार्थस्य 'इ' धातोरप्येवमेव अधिपूर्वकाणि रूपाणि ।
The Pre. Part is अधीयानः.