This page has not been fully proofread.

अष्टाविंशः पाठः – विद्यया विन्दते अमृतम्
 
93
 
भ्रषणानि चोरयित्वा बहिर्गच्छन्नस्माभिगृहीत आनीतश्च । श्रुत्वा
देवः प्रमाण म्' – इति ॥
 
-
 
तेषां वचः श्रुत्वा राजा कुम्भीलकमपृच्छत् – रे ! अपि
सत्यं यदेते कथयन्ति' ? भुक्कुण्डस्तावदात्मनः कृत्यं निह्नोतु -
मशक्नुवन् क्षणं तूष्णीमास्त । भूयः सभ्रूभङ्गं पृष्टः सः - 'देव !
प्रमीद । अहमतीव इािऽस्मि । चौर्यणैव मया जीवनं क्रियते ।
क्षम्यताम् ' – इत्यवदत् । तच्छ्रुत्वा कुपितो राजा वधदण्डं
 
व्यधत्त ॥
 
सुधी: भुक्कुण्ड: दुस्सहाम् इमां राजाज्ञां श्रुत्वा भृशं
व्याकुलीभृतोऽपि स्वकवितया दण्डात् आत्मानं मोचयितु-
मिच्छन् कविषु राज्ञः परमं वात्सल्यं जानानः प्रत्युत्पन्नमतिः
निर्भक: ग्राह-
44
 
"भो भयोऽपि नष्टो
 
भिक्षुष्टौ भीमसेनोऽपि नष्टः ।
भुक्कुण्डोऽहं नृपतिस्त्वं च राजन्
 
भब्भावल्यामन्तकः सन्निविष्टः ॥" – इति ॥
तदाकण्य कविवत्सलो राजा- 'भो भुक्कुण्ड ! दण्डाहोऽपि
त्वं सुकविरमीति या क्षम्यसे । इतः परमीदृशं कर्म मा
कार्पा: – इत्युक्त्वा नेन मुटं सर्व धनं तत्तत्स्वामिभ्यः प्रत्यय
स्वदत्तन प्रभृतेन वित्तेन तं सम्भावयामान । भुक्कुण्डोऽपि
 
7