This page has not been fully proofread.

92
 
संस्कृतद्वितीयादर्श
 
red place of pilgri-
mage in Bihar
पिप्पल The holy fig tree
प्रहाण % quitting
सरणि: f path, way
मारणं n killing
निर्वाण n.complete ex-
tinction of individual
of worldly existence
 
मतं n Doctrine,
 
पामर: m low-man
 
Temple
 
। अन्यतमम् a.१% anyone out
गया &lEO बुद्धगया / a Sac- of a large number
 
शाक्य: m name of the
family of Buddha
संवर्धनम् % bringing up
नियुक्तः
5: a m. instructed
निर्वृतिः f satisfaction
व्याकुलता f perplexion
 
अत्यवाहयत् p. spent
 
कापाय A dyed of a
 
reddish Colour
 
शाखातरु: m branch-tree
विहार 9m Buddhist
 
२८. विद्यया विन्दते अमृतम्
 
पुरा धारानगरे भुक्कुण्डो नाम कश्चित् कृतविद्यो धीर-
थोरो बभूव । स कस्याश्चिद्रात्रौ कस्यचिद्वणिजः सदनं प्रविश्य
महाघणि भूषणानि मुषित्वा गृहं प्रति न्यवर्तत । निभृतं म
नगरमार्ग निर्गच्छन्नारक्षकलेक्षितो गृहीतश्च ॥
 
अन्येद्युः प्रातरेव तं निगडितहस्तं ते राजान्तिकं निन्युः ।
राजा च तमवलोक्य – 'कोऽयम् ?' इत्यारक्षकानप्राक्षीत् ।
आरक्षका आहुः – 'देव ! कुम्भीलकोऽयमतीतायां रात्रौ मणि-
कारवीथ्यां कस्यचिद्वणिजो वसतिं खातपातमार्गेण प्रविश्य