This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
अस्य चैव वृक्षस्य कश्चित् शाखातरुः अशोकमहाराज
पुत्रेण ' महिन्द' नाम्ना सिंहळद्वीपे प्राचीनतमराजधान्यां
अनुराधपुरे महाविहारे सिंहलद्वीपे मतप्रचारकान् संप्रेष्य
अरोपितः, चरित्रप्रसिद्धः भूमण्डले एव प्राचीनतमः समा-
ख्यायते जनैः । यः ततः प्रभृति अद्य यावत् तत्रत्ये: साइरं
जलसेकादिना परिपोषितो दृश्यते ॥
 
चिरमेवं तपश्चरन् गौतमबुद्धस्तत्व प्रकाशमधिगत्य लोके
नूतनं मतं प्रचारयामास । क्लेशानां ग्रहाणाय जनैरनुसरणीयां
• सरणि दर्शयामास । कारुण्यत्रित्रशोऽसौ 'न हिंस्यात् सर्वाणि
भूतानि ' इत्युपदिदेश । पशुमारणमप्यसौ नासहत । 'अहिंसा
परमो धर्मः, सोऽधर्मः प्राणिनां चधः । इत्थं बुद्ध मतस्य
परमः सिद्धान्तः ॥
 
90
 
.
 
गौतमबुद्धोऽयं वैशाखे मासि पौर्णम्यां तिथौ विशाखा-
नक्षत्रे कपिलवस्तुनगरोद्याने लब्धजन्मा स्वीयेऽशीतितमे वर्षे
तस्मिन् एव मासि तस्यामेव तिथौ तस्मिन्नेव नक्षत्रे वाराणस्यां
मलिकोद्याने निर्वाणं प्राप्तः । असौ विष्णोरवतारत्वेन पुराणे-
ध्वाख्यातः ॥
 
यद्यपि बौद्धग्रन्थाः प्रायेण संस्कृतभाषया लिखिता-
स्तथापि बुद्धदेवः स्वीयं मतं सर्वजनसाधारण्या पालीभाषया
प्रचारयामास । अतः पण्डिता इव पामराश्चापि तन्मतमनु-
सरन्ति स्म । लोके जनानां चतुष्को भागस्तन्मतानुयायी