This page has not been fully proofread.

सप्तविंशः पाठः- श्री बुद्धदेवः
 
87
 
७) उपसर्गयोगादर्थभेदः - जि - जयति । पराजयते, विजयते ॥
८) नानार्था:- साधुर्वाधुंबिके रम्ये सज्जने चाभिधेयवत् ॥
९) पर्यायाः-
सजनः ६ - महाकुल कुलीनार्य सभ्य सज्जन साधवः ।
सदशः ६- समानस्तु समस्तुल्यः सदृक्षः सदृशः सदृक् ॥
साधु a well disposed
सूक m dumb person
चरिका / the fruit of the । जात्यन्ध a born blind
बदरी jujube tree
पगु a lame
स्नेह m oil and affection कल्याणी f agreeable,
 
or love
 
पात्र 1% reservoir, also & । अनवगीत & f&ultless
 
worthy person
 
दशान्तर % different
 
lovely
 
अविपर्यासितरस a with
 
sentiment unchanged
अनुपधि a devoid of
 
fraud
 
state; a lamp
परपरिवाद m blame, stain
 
·२७. श्री बुद्धदेवः
 
आसीत् पूर्व प्रायेण पञ्चशताधिकद्विसहस्रवत्सरेभ्यः
प्रागुत्तरभारतवर्षे रोहिणीनधास्तीरे कपिलवस्तुनाम्नि नगरे
शुद्धोदनो नाम शाक्यवंशसमुद्भवः नरपतिः । मायादेवी नाम
राज्ञी तस्य जाया बभूव । तयोरात्मज एव गौतमबुद्धो नाम ।
गौतमबुद्धोऽयं 'सिद्धार्थ' इति 'शाक्यसिंह' इति चाभिधीयते ।