This page has not been fully proofread.

86
 
संस्कृतद्वितीयादर्श
 
१) प्रश्नाः – १. कः साधुः सद्भिरुच्यते ? २. साधूनामेक रूपता
कथम् ? ३. बहिरेव मनोहरा: के ? ४. 'लकारो लुप्यते तत्र'
कस्य लकारः कुत्र लुप्यते ? ५. 'रत्नदीपा इवोत्तमाः'
कथम् ? ६. ' स जयतिलोके महापुरुषः कः ? ७. साधूनां
चरित्रं कीदृशम् ?
 
२) प्रयोगं विपरिणमयत-
१. अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ।
२ स जयति लोके महापुरुषः ।
3. साधूनां यशः सर्वत्र सर्वैः गीयते ॥
 
३) तुमुन्नन्तैः पदैः वाक्यानि पूरयत-
१. आस्तिकः धर्म श्रु आचार्यमुपगच्छति ।
२. साधवः प्राणव्ययेनापि परेषान् उप+कृ यतन्ते ।
 
..E
 
तर्हि मांसखण्डं न लभू...
 
४) 'लङ्' रूपैः वाक्यानि पूरयत-
१. यति जम्बुक: • काकं न स्तु
२. यदि श्यामः सम्यक् पठ्.... तर्हि उपाध्यायस्तं न ता .....
३. यदि सूर्यो न वृत्... तर्हि जगदिदमन्धकारमयं भू... ॥
 
****
 
५) दा, धा, मा, स्था, गा, पा, हा-एषां कर्मणि लटि रूपाणि
निर्दिशत ॥
 
&
 
>
 
लुपू (to take &way ) – (लुम्पति, ) to be destroyed
( लुप्यति) = लुप्तः, लुप्तवान्, लुम्पन्, लुण्यमानः, लुप्त्वा,
(विलुप्य) लोप्सुम्, लोप्तभ्यम्, लोपनीयम् लोप्यम् ।
penance – (तपति) = तप्तः, तप्तवान्, तपन्,
तप्यमानः,
तप्त्वा, (सन्तप्य) तनुम्, तप्त्तव्यम्,
तपनीयम्, तप्यम् ॥
 
तप् to do