This page has not been fully proofread.

84
 
संस्कृतद्वितीयादर्श
 
वृ to cover – (वृणोति, वृणुते) = वृतः, वृतवान्, वृण्वन्,
वृण्वानः, त्रियमाणः, वृत्वा, (संवृत्य) चरितुम्,
वरितव्यम्, वरणीयम् ॥
 
७) उपसर्गयोगादर्थभेदः -
 
रुध् – (रुणद्धि, रुन्धे) =अनुरुणद्धि, अवरुणद्धि, उपरुणद्धि,
निरुणद्धि, विरुणद्धि । एवमात्मनेपदेऽपि ।
कल् – कलयति, आकलयति, विकलयति, सङ्कलयति ॥
८) पर्यायाः-
-
 
हिमम् ७ – अवश्यायस्तु नीहार: तुषारस्तुहिनं हिमम् ।
प्रालेय मिहिका...॥
 
संग्त् ४-..संपत् संपत्तिः श्रीश्च लक्ष्मीश्च...
 
-
 
महीधर m mountain
 
तोयनिधि m ocean
 
उदीची / northarn
 
सीमन् f boundary
अवस्तः in at least
परमतः in at the most
वैशाल्य n extensiveness
समग्र " entire
स्थाने in rightly
श्रेणी / range
भरण्यानी / large forest
 
सानु m. n. summit
वेणुतुल्य bamboo like
 
परः शत a more than &
hundred
 
touching the
[sky
 
अभ्रङ्कष
शृङ्ग" peak
 
तुङ्गतम a the highest
गौरीशङ्कर n the Mount
 
Everest
 
सर्वकालम् in always
हिमानी f collection of
 
snow
 
स्रोतस्विनी f river, stream
अवनतः a stopping
 
प्रभवता f the state of
being the source