This page has not been fully proofread.

83
 
पञ्चविंशः पाठः – हिमालयः
 
१) प्रश्ना:- १. हिमालयस्य शैलराज इति व्यपदेशः कथं सङ्गच्छते?
२. हिमालयस्य तिस्रः श्रेणीरधिकृत्य किं जानीध्ये ?
३. हिमालयः पूर्वपश्चिमप्रान्तयोः कीदृशो वर्तते ?
 
४. भारतवर्षस्य सम्पत्समृद्धौ हिमालयः कथं मुख्यो हेतुः ?
भारतीयैः कथम् अयं देवतात्मा आकलितः ?
२) ' ऌङ्' प्रयोगस्योदाहरणानि (Underlined) —
 
""
 
१. यदि हिमालयः सर्वत्रैक रूप्येण तुङ्गोऽभविष्यत् तर्हि
तद्राह्या जनास्तया दिशा भारतवर्ष न आगमिष्यत् ॥
२. यदि काले सुवृष्टिरभविष्यत् तर्हि सुभिक्षमभविष्यत् ॥
३) Qae word for :-
महत् अरण्यम् = अरण्यानी । महत् हिमम् = हिमानी ।
४) दिश: चतस्रः (Four Directions) —
 
१. पूर्वा
२. दक्षिणा or
 
or प्राची
 
or ऐन्द्री
अवाची or याम्या
 
प्रतीची or वारुणी
 
उदीची or कौवेरी
 
५) विदिशः चतस्रः (Four Intermediate Directions ) —
 
३. पश्चिा or
 
४. उत्तरा
 
or
 
East.
 
Soūth.
 
West.
 
North.
 
१. दक्षिणपूर्वा
 
or आग्नेयी
 
२. दक्षिणपश्चिमा or नैॠती
३. उत्तरपश्चिमा or वायवी
४. उत्तरपूर्वा
६) कृत्प्रत्ययान्तीः—
 
or ऐशानी
 
South-East.
North-West.
 
South-West.
North-East.
 
गाह् to dive into-(गाइते) = गाढः, गाढवान्, गाहमानः,
' गाह्यमानः, गाद्वा, (वगाह्य) गादुम्, गाढव्यम्,
गाहनीयम्, गाह्यम् ।