This page has not been fully proofread.

80
 
संस्कृतद्वितीयादर्श
 
४) कृत्प्रत्ययान्ताः-
पढ् to move - (पद्यते, णिजन्तं पादयति) =पादितः, पादि-
तवान्, पादयन, पाद्यमानः, पायित्वा, (सम्पाद्य)
पादयितुम्, पादयितव्यम्, पादनीयम्, पाद्यम् ।
चि to collect – (चिनोति) = चितः, चितवान्, चिन्वन्,
चीयमानः, चित्वा, (विचित्य) चेतुम्, चेतव्यम्,
चयनीयम् चेयम् ॥
५) उपसर्गयोगादर्थभेदः -
 
पद्- पद्यते । णिजन्तं पादयति । आपादयति । उत्पादयति,
उपपादयति, निष्पादयति प्रतिपादयति, सम्पादयति ॥
६) उपसर्गयोगादात्मनेपदम् – विवदते ॥
७) भवन्तश्चैतादृशा धर्मज्ञाः-
पूजायां बहुवचनम् ॥
८) पर्यायाः-
मार्जारः ५ – ओतुर्विडालो मार्जारः पृषदंशक आखुभुक् ।
पर्कटी ३ - प्लश्नो जटी पर्कटी स्यात् ।
वटः ३ - न्यग्रोधो बहुपाइटः ।
अतिथि: ४–स्युरावेशिक आगन्तुः अतिथिन गृहागते ॥
 
"
 
। वीतराग a free from desire
 
leaved fig-tree
 
कोटर m. १८. the hollow
 
or passion
अध्यवसितम् a resolved
of a tree विवदमान o disputing
चान्द्रायणवत n a religious ऐकमत्यम् " unanimity,
observance regulated sameness of opinion
by the waxing and अपत्य % young one
waning of the moon । surarfga a killed.
i
 
पर्कटीवृक्ष m the wave-