This page has not been fully proofread.

79
 
चतुर्विंशः पाठः- गृध्रो मार्जारश्च
विवदमानानामपि धर्मशास्त्राणाम् 'अहिंसा परमो धर्मः' इत्यत्रै-
कमत्यम् । एवं विश्वासमुत्पाद्य मार्जारस्तत्कोटरे न्यवसत् ॥
 
ततो दिनेषु गच्छत्सु पक्षिशाबकानाक्रम्य कोटरमानीय
प्रत्यहं खादति । येषामपत्यानि खादितानि तैः शोकार्तेः
विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः
कोटरान्निस्सृत्य बहिः पलायितः । पश्चात् पक्षिभिरितस्ततो
निरूपयद्भिरतत्र तस्कोटरे शाबकास्थीनि प्राप्तानि । अनन्तर-
मनेनैव जरहवेनास्माकं शाबकाः खादिता इति सवैः पक्षिभि-
निश्चित्य गृथ्नो व्यापादितः ॥
 
१) प्रश्नाः – १. जरद्भवः कुत्र प्रतिवसति ? २. केन स जीवति ?
३. दीर्घकर्णः किमर्थ तत्रागतः ? ४. स जरद्गवमवलोक्य स्वयं
किमाह ? ५. कथं तेन विश्वास उत्पादितः ? ६. दिनेषु '
गच्छत्सु किमभूत् ? ७. परिणामश्च कीदृश आसीत् ?
२) प्रयोगं विपरिणमयत -
 
१. दीर्धकर्ण दृष्टा पक्षिशावकैः कोलाहलः कृतः ।
२. यूर्य धर्मज्ञानरंता इति पक्षिणो ममाने प्रस्तुवन्ति ।
३. मयाऽपि धर्मशास्त्राण्यधीतानि ।
 
४. सर्वैः पक्षिभिर्मिलित्वा गृध्रो व्यापादितः ॥
३) अतिशायनार्थकः पढ़ः वाक्यानि पूरयत -
१. अल्पविद्यादविद्यः ( प्रशस्ये) ।
 
(बाढ) ।
 
२. निःश्रेयसाय कर्ममार्गात् ज्ञानमार्गः
(उरु) ।
 
३. मूर्खपुत्रात् मृतः पुत्रः
 
४. सर्वेषु कुसुमेषु शिरीषकुसुमं ... (मृदु ) ॥
 
www