This page has not been fully proofread.

76
५) कृत्प्रत्ययान्ताः-
संस्कृतद्विती
 
दा to give - (दाति, दत्ते)
 
Ja
 
ददानः दीयमानः, हत्या, (आहाय), दातु, दातव्यम्
दानीयम् देयम् ।
 
था (to bear) - धाति, धत्ते= हित हितवान् वध,
धीयमानः, हित्वा, (निधाय)
थानीयम् रेयम् ॥
 
धातुम्
 
धातव्यम्
 
६) अतिशायनार्थकानि विशेषरूपाणि-
साधीयान
 
श्रदान्
 
वरीयान
 
मदीयान्
 
बाढ:
 
प्रशस्य:
 
मृदुः
 

 
पृथक्ता / separateness
यक्षिणी / female यक्ष or
न जातु in. never [fairy
प्रतारण : deceit
वयस्य m friend
परिसर m vicinity
 
साधियः
 
श्रेष्ठः
 
वरिष्ठः
 
श्रविष्ठः
 
७) पर्यायाः-
प्रभातम् ६ प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि प्रभातं च
विनान्तः ४ दिनान्ते सायं सन्ध्या दिनक्षयः ।
 
सखा ६ स्निग्धो वयस्यः सवया अथ मित्रं सखा सुहृत् ॥
 
अतिसन्धातुम् in to
 
deceive
 
निमील्य in having shut
उन्मील्य in having
 
opened
 
रजःपुञ्ज m heap of dust.