This page has not been fully proofread.

त्रयोविंशः पाठः- सहपाठिनां संभाषणम्
 
75
 
ततः श्याभो रथ्याया रजः पुञ्जमादाय स्वचक्षुषी निमील्य
तदुपरि प्राक्षिपत् । अत्रवीच्च रामम् - 'सखे ! यन्मया चक्षुषी
निर्माल्य कृतं तत् त्वया चक्षुपी उन्मील्य क्रियताम् ' - इति ।
रामस्तदृष्ट्वा गृहं प्रति पलायत ॥
 
॥ त्यज दुर्जनसंसर्ग भज साधुसमागमम् ॥
 
समादृतः
 
१) प्रश्नाः – १. रामो भीमः श्यामश्च कीडशा बभूवुः ? २. कुत
उपाध्यायो रामेऽस्निात् ? ३. कोऽसाबुपायो रामेण पढने
४. भीमः कथम् उत्तरदाने शक्तः अभवत् ?
५. श्यामो रामं वञ्चयितुमिच्छन् किमकरोत् ?
किं पठ्यते युष्माभिः ?
२) प्रयोगं विपरिषम्यत-
६. अनेन
 
१. स यक्षिण्याः प्रसादेन सम्यगधीते ।
२. न स उपाध्यायस्य वचनानि श्रद्धते ॥
३) निर्दिष्टेलकारः वाक्यानि पूरयत-
१. उद्यमिनदच्छात्रा उपाध्यायस्य प्रश्नानामुत्तराणि दा.. लट् ।
२. न वयमुन्मत्तानां वचनानि अत् + धा..
३. भृत्यः सायं विद्यालयस्य द्वाराणि पिधा
 
...
 
लट् ॥
 
४) उपसर्गयोगादर्थभेदः -
 
दा–ददाति दत्ते। आदत्ते उपादत्ते एवं आददाति इत्यादि ।
धा-दधाति, धत्ते । अतिसन्धन्ते, अपिधत्ते
अभियन्ते, अवधत्ते, विधत्ते, निवते, परिधत्ते, सन्धत्ते ।
 
(पिधत्ते)
 
एवम् 'अपिदयाति' इत्यादि ।