This page has not been fully proofread.

72
 
संस्कृतद्वितीयादर्श
 
२३. सहपाठिनां संभाषणम्
 
कस्मिंश्चिदग्रहारे रामो भीमः श्यामवेति त्रयः सहपाठि
नोऽवर्तन्त । तेषां रामः सुबुद्धिः, भीमो मन्दबुद्धि, श्यामो
दुष्टबुद्धिवासीत् । रामः स्वीयं दैनन्दिनं पाठं काले पठन्नुद्यम-
झाली बभूव । भीमः पठितुकामोऽप्यप्रगल्भ आसीत् । श्यामस्तु
न जातु पठति; किन्तु सहाध्यायिन उपाध्यायं च निन्दन
कालं नयति । एकदा श्यामो भीमस्य गृहमगच्छन् । तत्र
तयोरयं सँल्लापः प्रवृत्तः -
 
श्यामः – सखे भीम !
 
HEALTH
 
अस्माकमुपाध्यायः दुष्टः । सः रामे
 
नितरां स्त्रियति । आवां च तीव्रं दण्डयति । तत्रापि
मां पदे पदे ताडयति । अतीव शोचनीयमिदम् ॥