This page has not been fully proofread.

द्वाविंशः पाठः – त्रिशङ्कुमहाराजः
 
३) कृत्प्रत्ययान्ताः-
व्य ( to pierce) - विध्यति = विद्धः, विद्धवान्, विध्यन्
विध्यमानः, विध्वा, ( प्रविध्य ) वेधुम्, वेद्धव्यम्,
वेधनीयम्, वेध्यम् ॥
 
क्रुध् (to be angry) — क्रुध्यति = क्रुद्धः, क्रुद्धवान् क्रुध्छन्,
क्रुध्वा, (संक्रुध्य), क्रोधुम्, क्रोद्धव्यम्, क्रोधनीयम्,
क्रोध्यम् ॥
 
४) उपसर्गयोगादर्थभेद:-
चक्षु – चष्टे ।
 
आचष्टे, प्रत्याचष्टे, व्याचष्टे ।
 
स्मृ – स्मरति । बिस्मरति, संस्मरति ॥
 

 
यजमानः २- यष्टा च यजमानश्च !
पुरोहितः ३ - पुरोधास्तु पुरोहितः ॥
 
यज्ञः
 
2
 
५) पर्यायाः-
-
 
आकाश: १६ – द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करभम्बरम् ।
नभोऽन्तरिक्षं गगनम् अनन्तं सुरवर्त्म खम् ।
वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।
 
उन्मूल्य in having
 
uprooted
 
घरा f the earth.
 
सप्रश्रयम् in respectfully
प्राहिणोत् P. sent
सम्भार m preparation
 
71
 
७– यज्ञः सवोऽध्वरो यागः सततन्तुर्मखः क्रतुः ।
 
क्लप्स @ appointed, pro-
सप्ततन्तु 24 sacrifice [per
स्वाहाकार utterance of
 
the exclamation arer
 
दिवौकस् m inhabitant
 
of heaven