This page has not been fully proofread.

70
 
संस्कृतद्वितीयादर्श
 
दिवसे ब्राह्मणैः सह विश्वामित्रः सुदुष्करं सप्तवन्तु समारभत ।
देवास्तु स्वाहाकारैराहूयमाना अपि न समागताः ॥
 
तदनु विश्वामित्रः क्रुद्धो यज्ञं परित्यज्य चिरतप्तस्यात्मन-
स्तपसो बलेन त्रिशङ्कं स्वर्गमारोपयामास । इन्द्रादयो दिवौकसः
सदेहं चण्डालं स्वर्गमारोहन्तं वीक्ष्य झटित्यधः पातयामासुः ।
ततस्त्रिशङ्कः 'त्रायस्व माम्, त्रायस्व माम्' इत्याक्रोशन्नपतन ।
अध: पतंच सः 'त्रिशङ्को तिष्ठ ! तिष्ठ !! इत्युक्तवता कोपा-
क्रान्तेन कौशिकेन भूम्याकाशयोर्मध्ये स्थापितः ॥
कर्तव्यमेव कर्तव्यं कर्तव्यं लोकसम्मतम् ।
अकर्तव्यं तु कुणस्त्रिशकुः स्मर्यतां जनैः ॥
 
,
 
२) प्रश्नाः - १. त्रिशङ्कः कीदृशो
कीदृशो मनोरथः समजनि ?
४. कः कुतस्तस्य प्रार्थनां
चण्डालो भव इत्यशपन् ?
 
५. के कुतस्तं
६. ततः राजा किमकरोत् ?
७. स किमुक्त्वा किमकरोत् ? ८. के यज्ञं प्रति न समागताः १
९. तद्नु विश्वामित्रः किं चकार ? १०. ततः किं वृत्तम् ?
११. त्रिशको कथया कि युष्माभिर्गृह्यते ?
२) अधः निर्दिष्टानां धातूनां णिजन्तरूपैः वाक्यानि पूरयत-
१. विश्वामित्रस्त्रिशङ्ङ्कुमहाराजं (यजति – लङ्) ।
२. स महर्षिरात्मनस्तपोवलेन तं स्वर्गे (आरोहति – लङ् ) ।
३. महात्मान आरब्धं कार्यम् अन्तं (गच्छति - लङ् ) ।
४. चण्डालं स्वर्गमारोहन्तं देवा झटित्यधः ( पतति - लङ् ) ।
५. विश्वामित्रस्तं भूम्याकाशयोर्मध्ये ( तिष्ठति – लङ् ) ॥
 
राजा ?
३. ततः
प्रत्यावष्ट ?
 
२. तस्य मनसि
स किमकरोत् ?