This page has not been fully proofread.

68
 
संस्कृतद्वितीयादर्श
 
५) उपसर्गयोगादर्थभेदः
 
लम्ब - लम्बते । अवलम्वते, आलम्वते, विलम्बते ॥
६) सञ्चिन्त्य, सञ्चित्य - अनयोरथभेदं निर्दिशत ॥
७) पर्यायाः-
-
 
भाग्यम् ६ - दैव दिष्टं भागधेयं भाग्यम् स्त्री नियतिविधिः
५ - मेरुः सुमेरुहमाद्री रत्नसानुः सुरालयः ।
रसातलम् ४–अधोभुवन पाताल वलिसझ रसातलम् ॥
पौरुष % manliness प्रासादसिंह m a paiatisi
artificial lion
 
पाषाण m stone
उद्योग m effort
 
पुरुषकार m manliness
मनोरथ mambition
 
रसातल % nether world
अपार & endless
 
कापुरुष m & wicked man
 
२२. त्रिशकुमहाराजः
 
आसीत् पूर्व सूर्यवंशे त्रिशङ्कर्नाम महाराजः, यः स्ववाहु-
बलेन सर्वान् शत्रूनुन्मूल्य सागरपर्यन्तां पृथिवीं शशास। धर्मेण
धगं परिपालयतः सर्वत्र विजयिनस्तस्य मनसि 'अनेन मर्त्य -
देहेनैव स्वर्गारोहणं कार्यम्, इति मनोरथः समजनि। ततः स
तदर्थकं यज्ञं कर्तुमुद्य॒क्तः कुलगुरुं तपोनिधिं वसिष्ठमुपेत्य पोरो-
हित्याय बत्रे । वसिष्ठस्तु तस्य मनोरथमपथे प्रवृत्तं बुद्धवा
तदर्थनां प्रत्याचष्ट ॥
 
,
 
तत्प्रत्याख्यानेन विद्धहृदयो राजा वसिष्ठस्य शतं पुत्रा-
नुपेत्य सप्रश्रयमेकशस्तमेवार्थं ययाचे । तेऽपि तद्वचनं नाभ्य-