This page has not been fully proofread.

66
 
६) पर्यायाः-
यानम् ५ – सर्व स्याद्वाहनं यानं युग्मं पत्रं च धोरणम् ।
सर्वतः ४ - समन्ततस्तु परितः सर्वतो विष्वगित्यपि ॥
 
संस्कृतद्वितीयादर्श
 
बाप्प m. n vapour, steam । तिर्यक् in. horizontal
नेमि n the circumference
 
अक्षदण्ड m axle
कट m mat
 
of a wheel
 
अर m spoke
 
प्रोत a fastened
 
पटल n roof
 
वेतन 18 wage.
 
२१. दैवं पुरुषकारश्च
 
दैवं फलति सर्वत्र न विद्या न च पौरुषम् ।
पाषाणस्य कुतो विद्या येन देवत्वमागतम् ॥
तथापि तावत्-
न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्योगेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥
यथा होकेन चक्रेन न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ॥
उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः ॥
विहाय पौरुष यो हि दैवमेवावलम्वते ।
प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥