This page has not been fully proofread.

विंशः : पाठ:-
शकटम्
 
65
 
१) प्रश्नाः – १. के शकटानि वहन्ति ? २. शकटस्यावयवाः के ?
३. शकटस्य प्रयोजनं किम् ? ४. शकटस्य पुरोभागे स्थितः
५. स कथं शकटं नयति ? ६. कथं स्थापयति ?
७. इस शाकटिकमधिकृत्य किं जानीध्ये ?
 
२) योगं विपरिणमयत-
२. चदश्वैरह्यते तद्श्वशकटम् ।
 
२. कचिन्महिषा अपि शकटेषु वध्यन्ते ।
२. असो वाल इदं शमिमौ
३) शानजन्तैः पढ़: वाक्यानि पूरयत-
चाक्रीणात् ॥
 
प्राणान् विजहौ ।
 
१. दधीचः आत्मनः शरीरं बहुमन्.
२. आरुणिः क्लिश्... कञ्चिदुपायमपश्यत् ।
३. पिक: सहकारस्य शाखायां आस्... मधुरं कूजति ।
४. गुरोराशां ह... शिष्याः श्रेयांसि बिन्दन्ते ॥
 
800
 
४) कृत्प्रत्ययान्ताः-
नी to carry - (नयति, नयते) =नीतः, नीतवान्, नयन,
नीयमानः, नीत्वा, (अनुनीय), नेतुम्, नेतव्यम्
नयनीयम्, नेयम् ।
 
लभ् to get – ( लमते) = लब्धः, लब्धंवान्, लभमानः,
लभ्यमानः, लब्ध्वा, (उपलभ्य), लब्धुम् लग्धव्यम्,
लम्भनीयम् लभ्यम् ॥
 
४) उपसर्गयोगादर्थभेदः -
 
बन्धु - वध्नाति अनुवध्नाति, उद्ध्नाति, निर्वध्नाति,
प्रतिबध्नाति, सम्बध्नाति, आवध्नाति ॥