This page has not been fully proofread.

62
 
संस्कृतद्वितीयादर्श
 
६) कृत्प्रत्ययान्ताः-
वृ to cro88 - (तरति) =तीर्णः, तीर्णवान्, तरन्, तीर्यमाणः,
तीर्खा, (अवतीर्य), तर्तुम् तरितुम्, तरीतुम्, तर्तव्यम्,
तरितव्यम्, तरीतव्यम्, तरणीयम्, तार्थम् ।
कृ to scatter — (किरति) = कीर्ण:,
कीर्यमाणः, कीत्व (विकीर्य), कर्तुम्
 
कीर्णवान्, किरन्,
करितुम् करीतुम्,
 
+
 
-
 

 
कर्तव्यम्, करितव्यम्, करीतव्यम्, करणीयम्, कार्यम् ॥
७) पर्यायाः-
क्रोश m two miles
धात्या f strong wind
तरङ्ग m Wave
यादस् " Water-animal
 
a
पारावार )
 
तिमिङ्गिल १m a kind of
 
fish which swallows
a तिमि
सांयात्रिक m merchant
 
trading by sea
 
,
 
समुद्रः १५–समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
उदन्वानुद्धिः सिन्धुः सरस्वान् सागरोऽर्णवः ।
रत्नाकरो जलनिधिः यादः पतिरपां पतिः ॥
१२ - नदी सरित् ।
 
नदी
 
तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी।
स्रोतस्वती द्वीपवती स्रुवन्ती निम्नगापगा ॥
 
m Ocean
 
शश्वत् in often
वालप्रहार / stroke of
महानौका / & big ship
धीवर m fisherman
प्लव m raft
 
[tail
 
प्रवाल m विद्रुम coral
मुक्ताफल " मौक्तिकं pearl
m high wave
 
प्रवहण % vessel
 
स्तम्मदीप १८ Light house
होरा f an hour.