This page has not been fully proofread.

एकोनविंशः पाठः - समुद्रः प्रवहणे च
 
61
 
उपि।
 
वायुना प्रेर्यमाणं प्रवहणं काचिद्वात्याभिहतं निमज्जे-
बाप्पप्रवणेषु सञ्चरतां जनानां नैतादृशं महवयं
विद्यते बाप्पप्रवहणानि स्तम्भदीपः निर्दिश्यमान मागण्येक्रया
होरया वियत्यधिकान् क्रोशान् प्रयान्ति । अतो बाप्पप्रवहणेश
प्रान्त जनाः सुदूराण्यपि द्वीपान्तराणि कतिपयैरेव दिवः
प्राप्तुं शक्नुवन्ति ॥
 
?
 
१) प्रश्ना : – १ को नाम समुद्रः कुतः समुद्राः दुरवगाहाः
२. समुद्रेषु कीदृशानि यादांसि प्रतिवसन्ति ? ३. कुतस्तेषां
रत्नाकरव्यपदेशः ? ४. तत्र कैः सञ्चरन्ते जनाः ?
द्वीपान्तराणि अतिशीघ्रं प्राप्तुं कथं शक्नुवन्ति जनाः ?
६. केषु सञ्चरतां जनानां भयं जायते ? केषु न ?
निर्दिष्टानां क्रियापदानां णिजन्नरूपैः वाक्यानि पूरयत
१ वात्या समुद्रेषु पर्वतोन्नतांस्तरङ्गान् (उत्पद्यते) ।
 
२. तिमिङ्गिलाः समुत्रेषु सञ्चरतां भयं ... ( जायते) ।
३. प्रवहणानि जनान् खण्डान्तराणि ( प्राप्नोति ॥
३) अतिशायनार्थकैः पवाक्यानि पूरयत-
( पृथु) 1
 
१. जलाशयेषु समुद्रः
 
२. तिमिङ्गिलेभ्यस्तिमिङ्गिलगिला:... (बलवत् ) ।
३. पर्वतेषु हिमालयः... (स्थूल) ।
 
४) समानार्थकाः – सुतराम्, नितराम्, अतितराम् ॥
१५) उपसर्गयोगादर्थभेदः-
मज्जू – मज्जति उन्मज्जति, नितजति ।
 
तृ - तरति । अवतररांत, वितरति उत्तरति, निस्तरति ।
 
5