This page has not been fully proofread.

एकोनविंशः पाठः
 
विलक्षण a strange, extra-
ordinary
 
इन्धन n fuel
 
रस्य @_juicy, sapid
 
स्निग्ध a oily
 
अत्यम्ल a very sour
तीक्ष्ण a hot
 
- समुद्रः प्रवहणं च
 
प्रभव m source
 
अतिकटु a very pungent । शाल्यन्न % rice
 
or acrid । गोधूम m wheat
 
मुद्र m green-gram
माष m pulse ; black-
आढक m dhal
कन्द bulbous root
infl&mmation ! क्षुध् / hunger
 
रूक्ष a astringent
 
विदाहिन् m causing
 
यातयाम a stale, used
पूति a foul smelling
पर्युषित o not fresh
जुगुप्सित a detested
 
59
 
[gram
 
१९. समुद्रः प्रवहणं च
 
समुद्रो नामातिविस्तीर्णोऽदृश्यमानपार: सुतरां अगा-
घोऽम्भसां राशिः । स च क्वचित् क्वचित् क्रोशत्रयमगाधो
वर्तते । समुद्रेषु वात्योत्पादितास्तरङ्गाः सततमुद्भवन्ति । अतस्ते
दुखगाहाः ॥
 
समुद्रेषु नैक विधानि यादांसि प्रतिवसन्ति । भूमौ
निवसतां प्राणिनां मध्ये गजा एव गरिष्टा बलिष्ठाव । अच्छौ तु
ततोऽपि महीयांसौ बलीयांसश्च तिमिङ्गलाख्या जलचराः सन्ति ।
ते तदा तदा जलस्योपरि प्लवमानाः सांयात्रिकाणां द्वीपश्रममु
त्पादयन्ति । शश्वच्च वालप्रहारेण ते महानौका अपि मजयन्ति ।