This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
58
 
२) प्रयोगं विपरिण मयत
 
१) स आयुः सत्वं बलं वृद्धिं सुखमारोग्यं च पुष्णाति ।
२) अयं मनुष्याणां मर्द मात्सर्यमभिमानमहङ्कारं च तनोति ।
३) केचिदपेक्षितादधिकं भुञ्जते ।
३) अतिशायनार्थकैः पदैः वाक्यानि पूरयत-
१) राजसादाहारात् सात्विक आहारः (प्रशस्तः) ।
२) गुडापेक्षया शर्करा (मधुर ) ।
३) पक्षिणां मध्ये हंसः ( चारु) ।
 
४) यन्, यान्, ध्नन्, वनन्, लिम्पन्- एपां शत्रन्तानां
लटि प्रथमपुरुषैकवचने रूपाणि निर्दिशत ॥
 
५) कृत्प्रत्ययान्ताः-
भुज to enjoy - (भुङ्क्ते) = भुक्तः, भुक्तवान्, भुखानः
भुज्यमानः, भुक्त्वा, ( उपभुज्य), भोक्तुम्, भोक्तव्य::
भोजनीयः, भोज्यः ।
 
युज् to unite — (युङ्क्त) • युक्तः, युक्तवान्, युञ्जानः,
युज्यमानः, युक्त्वा (प्रयुज्य), योक्तुम् योक्तव्यम्,
योजनीयम्, योज्यम् ।
 
,
 
9
 
न्यज् to abandon-(न्यजति) = त्यक्तः, त्यक्तवान्, त्यजन्,
त्यज्यमानः, त्यक्त्वा, (परित्यज्य) त्यक्तुम् व्यक्तव्यः,
त्यजनीयः, त्याज्यः ।
 
भुज to worehip - (भजति) = भक्तः, भक्तवान्, भजन्,
भज्यमानः, भुक्त्वा, (विभज्य), भुक्तम्, भक्तव्यम्,
भजनीयम् ॥
 
६) पर्यायाः-
>
 
आहारः ३ – भोजनं जग्धिराहाराः ।
कवलः
 
१ - ग्रासस्तु कवलः पुमान् !!
उदरम् ५ - पिचण्डः कुक्षिरुदरं तुन्द्रं च जठरोऽस्त्रियाम् ।