This page has not been fully proofread.

56
 
संस्कृतद्वितीयादर्श
 
७) पर्यायाः
नगरम्
आपण:
 
५ - पू: (स्त्री) पुरीनगर्यो वा पत्तनं पुटमेशनम् ।
४ - आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥
सुन्दरम् १२ - सुन्दरं रुचिरं सुषमं साधु शोभनम् ।
कान्तं मनोरमं रुच्यं मनोक्षं मञ्जु मञ्जुलम् ॥
कय्य a merchandise
(अखंलिह a touching the
 
sky
 
कुटीरकल्प a nearly equal
 
to a hut
 
-
 
पुष्पोद्यान flower garden
प्रमदवन % pleasure
 
garden
 
श्रेणय: Rows
 
व्यवसाय m industry
वाणिज्य % trade
 
सम्पन्ति / accomplishment
सौकर्य % convenience
जीविका / livelihood
अद्यत्वे in. now -&-days
सुधालिप्त a white washed
भूमिका f storey, stair
 
वातायन % window
 
आमय m disease
रथ्या f Road
। निशामुख beginning of
n
 
night
 
विद्युत्प्रदीप m electric
 
light
 
पाश्चात्यदेशीय o of western
 
a
 
countries
 
यान % Vehicle.
 
१८. आहारः
 
अस्त्यस्माकमुदरे विलक्षणः कचिदग्भिः, योऽन्तः स्थितः
शरीरमखिलमुष्णायति । तस्य चाग्नेरिन्धनमाहारो भवति ।
आहार एव रक्तमांसरूपेण परिणतो देहस्य बलं जनयति ॥
 
सोऽयमाहारः सात्त्विक, राजसः, तामस इति त्रिविधः ।
सात्त्विको नाम रस्यः स्निग्बो मधुरः शुचित्र । स चायुः सत्त्वं
बलं बुद्धि सुखमारोग्यं च पुष्णाति ॥